________________
अङ्काः विषयाः पृ. पं.
__ लक्षणम्। १४५ अतिरिक्तशक्ति- ११६ ३
पदार्थव्यवस्थापनेन वैशेषिकवट्पदार्थविभजनस्यायुक्तत्वम्, तत्र वैशेषिकसम्मतप्रतिबन्धकाभावकारणत्वमा
शङ्कयापाकृतम् । १४६ टीकायामेतत् स्पष्टीक- ११६ १८
रणम् , दिलक्षणवह्नयादेः दाहकारणत्वस्य
व्युदासश्च । १४७ तृणादिजन्यवह्नौ १२. १
तृणादिजन्यतावच्छेदकवैजात्यभयकल्पनापेक्षया तृणादौ जनक्रतावच्छेदकैकशक्तिकल्पनैव
लघीयसीत्युपपादितम्। १४८ व्रीह्यादिजनननिया- १२२ .
मकशक्तिविशेष आदश्यकः, तत्रानेकविध
पराशङ्कापाकरणम्। १४९ वैशिष्टयनामकपदार्था
न्तरसद्भावादपि दैशेशिकपदार्थविभजनस्यायुक्तत्वम् ।
अङ्काः विषयाः .... पृ. पं. १५० समवायसाधनं नया- १२६ १
यिकस्याशङ्कयापाकृतम्, प्रपञ्चतः टीकायां प्रश्नप्रतिविधानस्फुटीकरणम् । प्रत्यक्षसन्निकर्षकार्य- १३० , कारणभावकल्पनलाघवबलाद् वैशिष्ट्यसिद्धिः उपपादिता, अत्रापि प्रश्नप्रतिविधानप्रक्रिया
टीकया स्पष्टीकृता। १५२ चक्षुषोऽप्राप्यकारित्वे १४० ६
द्रव्यचाक्षुषेऽपि चक्षुराभिमुख्यमेव नियामकमिति तदपि पदार्था
न्तरम् । १५३ द्रव्यजात्यन्यचाक्षुषे १४१ ४..
महदुद्भूतरूपवद् भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिरिति मतमुपन्यस्य
प्रतिक्षिप्तम्। १५४ सादृश्यस्य पदार्थान्त- १४२ ३
रस्य सद्भावाद् वैशेषिकपदार्थविभागस्या
युक्तत्वम् । १५५ कारणत्वस्य पदार्था- १४३ .