________________
१२२ ]
[ तत्त्ववोधिनीविवृतिविभूषितम्
किञ्च, व्रीह्यादिजनननियामकोऽपि शक्तिविशेषोऽवश्यं कल्पनीयः, अन्यथा व्रीहिवापे व्रीह्मादीनामापरमाण्वन्तभङ्गे ' व्रीह्यारम्भकपरमाणुभिर्त्रीय एव जन्यन्ते' इति नियमो न स्थात्, तैरपि कदाचिद् यवारम्भात् । न च पाकजविलक्षणरूपरसादिविशिष्टपरमाणूनां यवाद्यारम्भकत्वान्नोक्तनियमानुपपतिः, यत्र पाकजा न विशेषास्तत्र जलादौ क्वचिदुद्भूतं रूपादिकं क्वचिन्न इत्यत्र नियामकाभावात् तदनु
"
न्तरमाह- कित | अन्यथा व्रीह्यादिजनननियामकशक्तेरनङ्गीकारे । ननु व्रीहारम्भकपरमाणवोऽन्य एव तदन्य एव च थवाद्यारम्भकपरमाणव इति ब्रोनुकूलशक्तिमत्त्वादिना ब्रीहिं प्रति व्रीह्यारम्भकपरमाणू नामकारणत्त्रऽपि विलक्षणपरमाणुत्वादिना परमाणूनां ब्रीद्यादिनं प्रति कारणत्वतोऽपि व्रीह्माद्युत्पत्तिनियमः स्यादेवेत्यत आहतरति श्रोह्यारम्भकपरमाणुभिरपीत्यर्थः शक्त्यनङ्गीकारे व्रीह्यारम्भकपरमाणूनां जातिविशेषाभावात् तैः कदाचिद व्रीहे - रुत्पत्तिः कदाचिद यवादेरुत्पत्तिरिति नियमो नियामकविशेषाभावान्न भवेत्, शक्तिस्वीकारे तु शक्तिविशेष एव नियामक इति यदा ते वात्पत्त्यनुकूलशक्तिमत्तया परिणतास्तदा देवीरुत्पत्तिः यदा यवोत्पत्त्यनुकूलशदिमत्त्वेन परिणतास्तदा ते पतिरित्ये: नियम उपपद्यत इत्याशयः । स्वरूप- जात्यादिकृतविशेपाभावेऽपि पाकजरूपादिकृतवैलक्षण्यसंभवतस्मात्पात्तनियमो भवतीत्याशक्य प्रतिक्षिपति - न चेति । निषेधे हेतुमाह-यतिपाकजा रूप-रस-गन्ध-स्पर्शाः पृथिव्यामेव न जलादात्रिति वैशेषिकै रभ्युपगमाज्जलादिपरमाणूनां पाकजरूपादिकृतं लक्षज्यं नात्येव, अथापि कचिजलादावुभूतं रूपादिकम् कचिजलादौ च तन्नास्तीत्यत उद्भूतरूपाद्यनुकूलशक्तिमद्भिः परमाणुभिरुद्भूतजलरूपाद्युत्पत्तिः, अनेवम्भूतैरनुद्भूतरूपाद्यनुकूलशक्तिर्माद्भिः परमाणुभिरनुद्भूतजलरूपाद्युत्पत्तिरित्येवमेव स्वीकरणीयतया तदनुकूलश के रावश्य
"
"