________________
नयस्वरूप.
(१०९) की आज्ञासे शुद्धसाधन मार्ग इहलोक संसार पुद्गल भोग तथा संसादि दोषरहित रत्नत्रयी की परिणति, परभावत्याग सहित लोकोत्तर साधनवृत्ति ( २ ) स्याद्वादविना मिध्याभिनिवेश साधनवृत्ति ( कुप्रावचनिकसाधन ) ( ३ ) स्वस्वदेश, कुलमर्यादाप्रवृत्ति इसको लोक व्यवहार प्रवृत्ति कहते हैं . इत्यादि व्यवहार नय के भेद समझना । द्वादशसार नयचक्र ' में एकेक नय के सौ सौ भेद कहे हैं. तत्त्वज्ञान की जिज्ञासावालों को चाहिये वे उस ग्रन्थ को देखें और मनन करे इति व्यवहार नयः ॥
6
उज्जं ऋजुं सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुयो । सुत्तयह वाजमुत्रं वत्थु तेगुज्जुमुत्तोति ॥ १ ॥ उऊंतिऋजुश्रुतं सुज्ञानं बोधरूपं ततश्च ऋजु क्रमश्रुतमस्य सोऽयमृजुश्रुतं व अथवा ऋजु अवक्रं वस्तु सूत्रयतीति ऋजुसूत्र इति कथं पुनरेतदभ्युपतगस्य वस्तुनोऽवक्रत्वमित्याह || पच्चुपन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं ऋजु तदेव तस्सत्थि उवकम्प - अंति जमतं ॥ २ ॥ यत्सांप्रतमुत्पन्नं वर्तमानकालीनं वस्तु, यच्च यस्य प्रत्येकमात्मीयतदेव तदुभयस्वरूपं वस्तुप्रत्युत्पन्नमुच्यते तदेवासौ नयः ऋजु प्रतिपाद्यते तदेव च वर्तमानकालीनं वस्तु तस्यार्जुसूत्रस्यास्ति अन्यत्र शेषातीतानागतं परकार्यं च यद्यस्मात् असदविद्यमानं ततो असत्त्वादेव तद्वक्रमिच्छत्यसाविति । श्रत एव उक्तं नियुक्तिकृता " पच्चुपन्नगाही उजुसुनयविही मुणेयव्वोति " यतः कालत्रये वर्तमानमंतरेण वस्तुत्वं उक्तं च यतः अतीतं अनागतं भविष्यति न सांप्रतं तद् वर्तते इति वर्त