SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नयस्वरूप. दायभेदरूपः जातितः गवि गोत्वं घटे घटत्वं वनस्पतौ वनस्पतित्वं समुदायतो सहकारालके बने सहकारवनं, मनुष्यसमुहे मनुष्यवृंद, इत्यादि समुदायरूपः अथवा द्रव्यमिति सामान्य संग्रहः जीव इति विशेषसङ्गहः तथा विशेषावश्यके " संगहणं संगिन्हइ संगिन्हं तेवतेणं जं भेया तो संगहो संगिहिय पिंडियत्थं वउजास्स" संग्रहणं सामान्यरूपतया सर्ववस्तुनामाक्रोडनं सङ्ग्रहः अथवा सामान्यरूपतया सर्व गृह्णातीति सङ्ग्रहः अथवा सर्वेपि भेदाः सामान्यरूपतया संगृह्यन्ते अनेनेति सङ्ग्रह अथवा संगृहीतं पिण्डितं तदेवार्थोऽभिधेयंयस्य तत् सगृहीतपिण्डितार्थ एवं भूतं वचो यस्य सङ्ग्रहस्येति सङ्घहीतपिण्डितं तत् किमुच्यते इत्याह संगहीय मागहीय संपिडिय मेगनाइमाणीयं ।। संगडीयमणुगमो वावइरे गोपिडियं भणियं ॥ १ ! सामान्याभिमुख्येनग्रहणं संगृहीतसङ्ग्रह उच्यते, पिण्डितं त्वेकजातिपानितमभिधियते पिण्डितसङ्ग्रहः अथ सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहोऽभिधियते व्यतिरेकस्तु तदितरधर्मनिषेधाद् ग्राह्यधर्मसङ्ग्रहकारक व्यतिरेक सङ्ग्रहो भण्यते यथा जीवो जीवः इति निषेधे जीवसङ्ग्रह एव जाताः अतः १ सङ्ग्रह २ पिण्डितार्थ ३ अनुगम ४ व्यतिरेकभेदाच्चतुर्विधः अथवा स्वसत्ताख्यं महासामान्य संगृह्णाति इतरस्तु गोत्वादिकमवान्तरसामान्यं पिण्डितार्थभिधीयते महासत्तारूपं अबान्तरसत्तारूपं “ एगं निचं निरवय
SR No.022425
Book TitleNaychakra Sara
Original Sutra AuthorN/A
AuthorMeghraj Munot
PublisherRatnaprabhakar Gyanpushpmala
Publication Year1930
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy