________________
प्रमाणनयतत्त्वालोकालङ्कारः। ३३ सामान्यमेव, विशेषएव, तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥ ८६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७ ॥ इति फलप्रमाणस्वरूपाधाभासनिर्णयोनाम
षष्ठः परिच्छेदः ॥
नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥१॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः॥२॥ स व्याससमासाभ्यान्द्विप्रकारः ॥३॥ व्यासतोऽनेकविकल्पः ॥ ४॥ समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च॥५॥ आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मायोमिणोधर्मधमिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७॥