________________
प्रमाणनयतत्त्वालोकालङ्कारः। १३ श्यनुमित्या रूपाधनुमितिमभिमन्यमानैरभिमत मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यञ्च ॥ ६९ ॥ पूर्वचरोत्तरचरयोर्नस्वनावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्नात् ॥ ७०॥ नचातिक्रान्तानागतयोर्जाग्रदशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्त्वेन नि
ापारत्वात् ॥ ७१ ॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ७२ ।। न च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥७३॥ परंपराव्यवहितानापरेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ७४ ॥ सहचारिणोः परस्परस्वरुपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७५ ॥