________________
.[ અધ્યાત્મ અનુયોગ સહિત
जनीं “* एगगुणकालए" (भगवती सूत्र -५/७/२१७) त्याहि हामी के गुए। शब्द છઈં, તે ગણિતશાસ્ત્રસિદ્ધ પર્યાયવિશેષરૂપ સંખ્યાવાચી છઇં, પણિ તે વચન ગુણાસ્તિકનય
વિષયવાચી નથી.
૫૦
उक्तं च सम्मतौ -
'जंपंति
अत्थि समए एगगुणो दसगुणो अनंतगुणो ।
2
रुवाई परिणामो, भण्णइ तम्हा गुणविसेसो ।। ( स. त. ३ / १३ ) द्रव्यगुणान्यत्ववाही ४ ६६ सिद्धान्ते " एगगुणकालए, दुगुणकालए' इत्याहि व्यपदेश. તે માટઈં રૂપાદિક પરિણામ તેહ જ ગુણાર્થિકનયવિષય કહીઈ. તિહાં સિદ્ધાન્તવાદી કહેં છઈં. गुणसद्दमंतरेण वि, तं तु पज्जवविसेससंखाणं ।
सिज्झइ णवरं संखाणसत्यधम्मो ण य गुणो त्ति ।। ( स. त. ३ / १४)
રૂપાઘભિધાયી ગુણશબ્દ વિના તે વચન પર્યાયવિશેષ સંખ્યાવાચી સિદ્ધ થાઈ. કેવલ સંખ્યા ન કહેતાં ગણિતશાસ્ત્રધર્મ તે ગુણ છઈ. એહ જ અર્થ દૃષ્ટાન્તઈ દેઢઈ. ગાથા -- जैह दससु दसगुणम्मि य, एगम्मि दत्तणं समं चेव ।
अहियम्म वि गुणसद्दे, तहेव एयं पि दट्ठव्वं ।। ( स. त. ३ / १५ )
જિમ દશ દ્રવ્યને વિષઈં અનઈં દશગુણિત એક દ્રવ્યનેં વિષે ગુણ શબ્દ વિના પણિ દશત્વ સરખું સરખું છે. તિમ ઈહાં ‘એગગુણકાલ દુગુણકાલ' ઈત્યાદિ સૂત્રઈં પણિ જાણવું. 'दश घटा' 'दशगुणो घट' इत्यनयो: अर्थेक्येऽपि आद्ये दशपदस्य दशत्वसङ्ख्यावानर्थः उत्तर दशपदं दशत्वपरम्, गुणपदं सङ्ख्यावत्परम् ।
✡
एकदेशेऽप्यभेदेन अन्वयो व्युत्पत्तिवैचित्र्यात् । 'अस्माद् दशगुणरूपवान् अयम्' इत्यादौ तु ‘एतद्वृत्तिख्यावधिकदशप्रकारोत्कर्षवद्रूपवान् अयम्' इत्यर्थः । दशप्रकारत्वञ्च बुद्धिविशेषविषयत्वमित्याद्यूह्यम् । गुराराब्दि संख्या ४ डीई से संभति हिउँ ते खल्युय्ययवाह भावो भाई “गुणओ 8 ओझे (ए) + सि.मां ' अहस्यें वे गुए। शब्दि पा सिद्धांते अभिधान छे' तो गुशास्तिनय डिम न हि ? તેહને કહીઈં જે તિહાં ગુણશબ્દ સંખ્યાધર્મવાચી છે' પણિ નયવિશેષવિષયવાચી નથી.' પાઠ. एकगुणकालः. यिह्नद्वयमध्यवर्ती पाठ पुस्तोमा नथी. सि. + ओ. (८) मां छे. 1. जल्पन्ति - अस्ति समये एकगुणः दशगुणः अनन्तगुणः । रूपादिः परिणामः भण्यते तस्माद् गुणविशेषः ।। 2. एकगुणकाल .... द्विगुणकालः । 3. गुणशब्दमन्तरेणापि तत् तु पर्यायविशेषसङ्ख्यानम् । सिध्यति नवरं सङ्ख्यानशास्त्रधर्मः ' तावद्गुणः' इति । खा. (१) मां " द्रव्य - गुणान्यत्ववाही ४ छे ते सिद्धान्ते 'एगगुणकाल, दुगुणो काल' हत्याहि माटे ३पाहिपरिशाभवत् (वंत ? ) ते पर्यायसंज्ञा ४ उही छे. ते भाटे गुएा ते पर्याय ४ भावो.” पाठ शिलद्वयमध्यवर्ती पाठ पुस्तप्रेमां नथी. सी. + ओझे. (९) +खा. (१) मां छे. 4. यथा दशषु दशगुणे च एकस्मिन् दशत्वं समं एव । अधिकेऽपि गुणशब्दे तथैव एतदपि दृष्टव्यम् । 5. गुणतः उपयोगगुणः, गुणतः ग्रहणगुणः ।
...