________________
__ अवतरण इदानीं साइख्याभिमतप्रकृतिपुरुषादितत्त्वानां विरोधावरुद्धत्वं ख्यापयन् तबालिशलाविलसितानामपरिमितत्वं दर्शयति
અવતરણ હવે સ્તુતિકાર સાંખ્યદર્શનને અભિમત પ્રકૃતિ, પુરુષ આદિ તોનું વિરોધીપણું દેખાડતા, તેઓની મૂર્ખતાભરી ચેષ્ટાઓનું અપરિમિતપણું દર્શાવતા કહે છે કે :
चिदार्थशून्या च जडा बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियज्जडेन ग्रथितं विरोधि ॥१५॥...
મૂલ-અર્થ સ્વયં ચેતના-શક્તિ પદાર્થને ભણતી નથી, કેમ કે પદાર્થને જાણવાનું કાર્ય બુદ્ધિનું છે, અને તે બુદ્ધિ પ્રકૃતિને ધર્મ છે. તેથી, બુદ્ધિ જડરૂપ છે. શબ્દ, ગધ, રસ, રૂપ અને સ્પર્શ, આ પાંચ તન્માત્રાથી અનુક્રમે આકાશ, પૃથવી, જલ, અવિન અને વાયુ આ પાંચ ભૂત ઉત્પન્ન થાય છે. પુરુષ(આત્મા)ને બંધ અને મોક્ષ થત નથી. આવા પ્રકારનાં કેટલાંયે વિરોધી તત્ત્વોનું તત્વજ્ઞાનશૂન્ય સાંખ્યદર્શનકારે પિતાના ચમાં પ્રતિપાદન કરેલું છે.
(टीका) चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता । अर्थशून्या-विषयपरिच्छेदविरहिता । अर्थाध्यवसायस्य बुद्धिव्यापारत्वाद् इन्येका कल्पना । बुद्धिश्च महत्तत्त्वारख्या। जडा अनवबोधत्वरूपा इति द्वितीया । अम्बरादि-व्योमप्रभृतिभूतपञ्चक शब्दादितन्मात्रनम्-शब्दादीनि यानि पञ्च तन्मात्राणि सूक्ष्मसंज्ञानि, तेभ्यो जातमुत्पन्न, शब्दादितन्मात्रजम् इति तृतीया। अत्र चशब्दो गम्यः। पुरुषस्य च प्रकृतिविकृत्यनास्मकस्यात्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च कापिलाः
"तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । ____ संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः" ॥ (टीका) तत्र बन्धः-प्राकृतिकादिः । मोक्षः पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः इति चतुर्थी । इति शब्दस्य प्रकारार्थत्वाद्-एवंप्रकारमन्यदपि विरोधीति विरुद्धं, पूर्वापरविरोधादिदोषाघातम् । जडैः-मूखैः, तत्वावबोधविधुरधीभिः कापिलैः । किया ग्रथितं-कियद न स्वशास्त्रेषुपनिबद्धम् । कियदित्यम्यागर्भम् । तत्प्ररूपितविरुद्धार्थानामानन्त्येनेयत्तानवधारणात् । इति संक्षेपार्थः ।,