________________
अवतरण - अथ स्वाभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थनपुरः सरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाभावमाह
અવતરણ હવે પિતાને અભિમત કથંચિત સામાન્ય અને વિશેષ, ઉભયરૂપ વાગ્ય(અર્થ)વાચક(શબ્દ)ભાવના સમર્થનપૂર્વક અન્ય તીર્થિક દ્વારા કલ્પિત એકાન્ત સામાન્ય અને એકાન્ત વિશેષરૂપ વાય-વાચક ભાવનું ખંડન કરીને તેમાં બુદ્ધિના અભાવનું પ્રદર્શન કરતાં કહે છે કે मूल–अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमेप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लृप्तावताकानां प्रतिभाप्रमादः ॥१४॥
भू-म : येतन भने अन्यतन, स्था१२ अने गम, समस्त पहा (वाय) સામાન્યરૂપે (દ્રવ્યરૂપે) એક છે અને વ્યક્તિના ભેદથી (વિશેષરૂપે) અનેક છે. તેવી જ રીતે વાચક (શબ્દ) પણ સામાન્ય અને વિશેષરૂપ હોવાથી એક અને અનેક રૂપ છે. આવા આપના સિદ્ધાંતથી વિપરીતરૂપે વાચ્ય-વાચક ભાવની કહપના કરવાવાળા અન્યદર્શનકારને ખરેખર ! બુદ્ધિને પ્રમાદ છે.
(टीका) वाच्यम्-अभिधेयं, वेतनमचेतनं च वस्तु, एवकारस्याप्यर्थत्वात् । सामान्यरूपतया एकात्मकमपि व्यक्तिमेदेनानेकम्-अनेकरूपम् । अथवानेकरूपमपि एकात्मकम् । अन्योऽन्यं संवलितत्वादित्थमपि व्याख्याने न दोषः। तथा च वाचकम्-अभिधायकं शब्दरूपम् । तदप्यवश्य-निश्चितम् । द्वयात्मक-सामान्यविशेषोभया. त्मकत्वाद् एकानेकात्मकमित्यर्थः। उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमिति पदं वाच्यवाचकयोरुभयोरप्येकानेकात्मकत्वं निश्चिन्वत् सदेकान्तं व्य. वच्छिनत्ति । अतः-उपदर्शितप्रकारात् , अन्यथा-सामान्यविशेषकान्तरूपेण प्रकारेण, वाचकवाच्यक्लृप्तौ वाच्यवाचकभावकल्पनायाम् , अतावकानाम्-अत्वदीयानाम् , अन्ययूथ्यानाम् । प्रतिभाप्रमादः-प्रज्ञास्खलितम् । इत्यक्षरार्थः। अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग्निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्प्रायोऽर्थप्रतिपादनस्य शब्दापीनत्वेन वाचकस्याय॑त्वज्ञापनार्थम् । तथा च शाब्दिका: