________________
-पृ० ३३२]
उपासकाध्ययनटीका
हेत्वभावनिर्जराम्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः इति बन्धमोक्षयोः ज्ञातृत्वं फलं जायते ॥९१९॥
[पृष्ठ ३२९-३३२] जीवस्थानादिकानां बोध्यत्वमाह-जीवस्थानेति-जोवस्थानमिति जीवसमासानामियं संज्ञा ज्ञेया। तानि च चतुर्दश यथा एकेन्द्रियसूक्ष्मपर्याप्तः । एकेन्द्रियसूक्ष्म अपर्याप्तः । एकेन्द्रियबादरपर्याप्तः । एकेन्द्रियबादरापर्याप्तः । इति चत्वार एकेन्द्रियजीवेषु समासाः अत्र चतुर्षु एते जीवाः सम्यगासते। द्वीन्द्रियेषु द्वौ जीवसमासौ-द्वीन्द्रियबादरपर्याप्तः । द्वीन्द्रियबादरापर्याप्तः । त्रीन्द्रियबादरपर्याप्तः त्रीन्द्रियबादरापर्याप्तः । इति त्रीन्द्रियजीवानां द्वौ। चतुरिन्द्रियबादरपर्याप्तः । चतुरिन्द्रियबादरापर्याप्तः । इति चतुरिन्द्रियात्मनां द्वौ। पञ्चेन्द्रियाणां चत्वारो जीवसमासा एवम् - पञ्चेन्द्रियसंज्ञिपर्याप्तः । पञ्चेन्द्रियसंश्यपर्याप्तः । पञ्चेन्द्रियासंज्ञिपर्याप्तः । पञ्चेन्द्रियासंध्यपर्याप्तः, एवं जीवसमासाश्चतुर्दश । गुणस्थानानि च चतुर्दश-तानि यथा-मिथ्यात्वम्, सासादनम्, मिश्रम्, अविरतसम्यग्दष्टिः, संयतासंयतम्, प्रमत्तविरतम्, अप्रमत्तविरतम्, अपूर्वकरणम्, अनिवृत्तिकरणम्, सूक्ष्मसाम्परायम्, उपशान्तमोहम्, क्षीणमोहम्, सयोगकेवलि, अयोगकेवल्याख्यमिति । मार्गणाश्चतुर्दश, ता यथा-गतिः, इन्द्रियाणि, कायः, योगाः, वेदाः, कषायाः, ज्ञानानि, संयमाः, दर्शनानि, लेश्याः, भव्यः, सम्यक्त्वम्, सज्ञिनः, आहारः इति । जीवस्थानगुणस्थानमार्गणास्थानानि गच्छतीति जीवस्थानगुणस्थानमार्गणास्थानगः विधिः प्रत्येकं चतुर्दश प्रकारः ज्ञातव्यः । यथागमम् आगमानतिक्रमेण ॥९२०॥ चतसषु गतिषु गुणस्थानान्याह-आदित इति-आदिगुणस्थानं मिथ्यात्वमारभ्येति । तिर्यक्ष पशषु पञ्च । मिथ्यात्वं, सासादनं, मिश्रम, अविरतसम्यग्दष्ट्याख्यं, संयतासंयतं चेति । श्वभ्रनाकिनोः नारकदेवयोः आद्यानि चत्वारि ज्ञेयानि । नृषु चैव चतुर्दश मनुष्येषु चतुर्दश मिथ्यात्वमारभ्य अयोगकेवलिपर्यन्तानि भवन्तीति मन्यन्ते ॥९२१॥ तपो वर्णयति-पद्याभ्याम्-अनिगूहितेति-अनिगूहितम् अनिहन्तं वीर्यम् आत्मसामर्थ्य येन स तस्य अनिगहितवीर्यस्य पुरुषस्य यतेः श्रावकादेश्च कायक्लेशः तपः स्मृतं प्रोक्तम् । तच्च मार्गो रत्नत्रयं तस्य अविरोधेन विरोधमकृत्वा रत्नत्रयमनुसत्येति भावः । गुणाय आत्मिकगणोत्कर्षाय, जिनर्गदितम् । अथवा-अन्तरिति-तत्तपः अन्तर्बहिर्मलप्लोषात् अन्तर्मलो रागादयः बहिर्मल: रसरक्तादयः । उभयोमलयोः प्लोषात दाहात आत्मनः शद्धिकारणं जीवस्य । नर्मल्यहेतयंत शारीरं मानसं कर्म अनशना शारीरं कर्म । प्रायश्चित्तादिकरणं मानसं कर्म । तथाभूतं द्विविधं कर्म तपोधनाः तपः प्राहः तपांसि एव धनं येषां ते तपस्विनः महातपस्विनः इत्यर्थः ॥९२२-९२३ ॥ संयममाह-कषायेति-कषायाणां क्रोधमानमायालोमानां विजयः स्ववशोकरणम् । इन्द्रियाणां विजयो विनिग्रहः, इन्द्रियविषयेभ्यो इन्द्रियाणां मनसश्च व्यावर्तनं कृत्वा चैतन्यात्मनि प्रवर्त्तनं विजयः । दण्डानां च विजयः दण्डा इव दण्डाः अशुभमनोवाक्कायाः परपीडाकरत्वात्, तेषां विजयः अशुभमनोवाक्कायप्रवृत्तिम्य आत्मनो निवारणम् । प्रतपालनम् पञ्चानाम् हिंसासत्यचौर्यमैथुनपरिग्रहेभ्यो विरतिः, तत्तवतभावनानां च व्रतस्थैर्यार्थ पालनम् एतत्सर्वमाचरणं संयमः संयमाख्यं षट्कर्मसु पञ्चमं कर्म । अयं संयमः संयतैः मुनिभिः श्रेयः श्रयितुमिच्छतां प्रोक्तः मोक्षमाश्रयितुम् इच्छतां प्रोक्तः कथितः ॥९२४॥ अधुना कषायस्य निरुक्तिपूर्वकं वर्णनं क्रियते-कषन्तीति-कषन्ति सन्तापयन्ति दुर्गतिसंगसंपादनेनात्मानमिति कषायाः क्रोधादयः । कषायेभ्यः दुर्गतयः प्राप्यन्ते। तत्र च आमरणं जीवानां संतापो भवति । अथवा यथा विशुद्धस्य वस्तुनः नयग्रोधादयः कषायाः कालुष्यकारिणः तथा निर्मलस्यात्मनो मलिनत्वहेतुत्वाकषाया इब कषायाः । न्यग्रोधस्य वटस्य कषायो रसः नयग्रोधः स आदी येषां ते रसाः नैयग्रोधादय उच्यन्ते । वटप्लक्षोदुम्बरादीनां कषायाः वस्त्र लग्नाः तस्य निर्मलता विलोपयन्ति । तथा निर्मलस्यात्मनः कषाया रागादी
जनयन्तो मालिन्यमुत्पादयन्ति । क्रोधलक्षणम् -स्वपरापराधाभ्याम् आत्मेतरयोः अपायोपायानुष्ठानम् अशुभपरिणामजननं वा क्रोधः। स्वस्य अपराधेन अपरस्य वा अपराधेन स्वस्य इतरस्य वा अपायस्य विनाशस्य उपायानुष्ठानम् उपायविधानम् अशुभपरिणामोत्पादनं वा क्रोधः । विद्याविज्ञानश्वर्यादिपूजाव्यतिक्रमहेतुरहंकारो युक्तिदर्शनेऽपि दुराग्रहापरित्यागो वा मानः । विद्या मन्त्रादिज्ञानम् । विज्ञानं शिल्पादिज्ञानम् । ऐश्वयं विपुला धनधान्यादिका संपत । आदिशब्देन कुलजातितपःशरीरसौन्दर्यबलानां ग्रहणम । विद्याविज्ञानादिभिः पज्यानां शानवयस्तपोभिवंडानां श्रेष्ठानां पूजायाः व्यतिक्रमे हेतुः कारणं या चित्तसमुन्नतिः अहंकारः । अथवा युक्तः