________________
-पृ० २४१]
उपासकाम्ययनटीका वृन्दम् येन तं जिनम् । श्रीति-श्रीरेव मानसं तन्नामकं सरोवरम् तत्र कलहंसं मधुरशब्दं कुर्वाण: हंस इव जिनं कुसुमसरैः पुष्पहारैः अर्चयामि ॥५५४॥ [मन्त्रः-ॐ ह्रीं अर्हन् सर्वनृसुरासुरपूजितम्यः स्वाहा पुष्पाणि ।]
[पृष्ठ २४०] नैवेद्यपूजा अर्हन्तमिति-हविषा नैवेद्येन अर्हन्तम् आराधयामि । कथंभूतम् अर्हन्तम्। अमितनीतिम् अमिता अनन्ताः नीतयः नयाः यस्य तम् अनन्तनयस्वरूपप्रतिपादकम् । निरञ्जनम् अञ्जनम् ज्ञानावरणादि कर्म तस्मात निष्क्रान्तो निरञ्जनः तम् । पुनः कथंभूतम् । आधिदावाग्नेः 'आधिर्ना मानसी व्यथा' इत्यमरः । आधय एव दावाग्निवनाग्निस्तस्य मिहिरं प्रशमनकरणे मेघम् । पुनः कथंभूतम् । मुक्तिस्त्रीरमितमानसमनङ्गम् मुक्तिस्त्रिया रमितं स्वस्मिन् अनुरक्तं कृतं मानसं यस्य तम् ॥५५५।। मन्त्र:-ॐ ह्रीं अर्हन् नमोऽनन्तज्ञानेभ्यः स्वाहा नैवेद्यम् । दीपपूजा भक्त्येति-जिनं दोपैः उपचरामि । कथंभूतम् । भक्त्या गुणानुरागपरिणामेन । आनता ईषत् नम्रीभूता ये अमरा देवास्तेषाम् आशयाः मनांसि तान्येव कमलवनानि तेषां यत् अरालं तिमिरम् उत्कटम् अज्ञानम् अविकासित्वं वा तद्विनाशे मार्तण्डं रविसदृशम् । पुनः कथंभूतम् । सकलसुखानाम् अनन्तसौख्यानाम् आरामः उपवनभतः स चासो कामदः ईप्सितानां दायकः । अकामं न काम इच्छा यस्य तम् ॥५५६॥ मन्त्रः-[ ॐ ह्रीं नमोऽनन्तदर्शनेभ्यः स्वाहा दीपम् । ] धूपपूजा अनुपमेतिधूपैजिनं यजामहे । कथंभूतम् । अनुपमेति-अनुपमम् अप्रतिमं केवलज्ञानं वपुश्च शरीरं यस्य तम् । सकलेति-सकलाश्च ताः कलाः मतिज्ञानादयो अंशाः तेषां विलयः नाशः । क्षायोपशमिकज्ञानभेदाः केवलज्ञाने समुत्पन्ने सति नावतिष्ठन्ते । संक्षीणसकलज्ञानावरणे 'भगवति अर्हति कथं क्षायोपशमिकानां ज्ञानानां संभवः । न हि परिप्राप्तसर्वशुद्धो पदे प्रदेशाशुद्धिरस्ति । अतः सकलकलाविलयरूपं केवलज्ञानं तस्मिन्वर्तते यदात्मरूपं य आत्मस्वभावस्तत्र तिष्ठतीति सकलकलाविलयतिरूपस्थम् । पुनः कथंभूतम् । योगावगम्यनिलयम् । योगेन आत्मध्यानेन अवगम्यो निलयः निवासः मोक्षो यस्य तम् । पुनः कथंभूतम् । निखिलगं सकलवस्तुषु ज्ञानेन गच्छति इति निखिलगः तम् । विश्वतत्त्वानां ज्ञातारम् इति भावः ॥५५७॥ मन्त्र:-[ॐ ह्रीं अहम नमोऽनन्तवीर्येभ्यः स्वाहा, धूपम् । ] फलपूजा स्वर्गापवर्गेति-फलैजिनपतिमुपासे । कथंभूतम् जिनम् । स्वर्गेति-स्वर्गः सुरलोक: अपवर्गो मोक्षः तयोः संगति प्राप्ति विधायिनं कुर्वन्तम् । पुनः कथंभूतम् । व्यस्तेति-व्यस्ता विनाशिता जातिजन्म मृतिमरणम्, दोषाश्च क्षुत्पिपासादयो येन तम् । पुनः कथंभूतम् । व्योमेति-व्योमचराः विद्याधराः अमराः चतुणिकायदेवाः तेषां पतयः विद्याधरचक्रवतिनो देवेन्द्राश्च तैः . स्मतं चिन्तितं जिनं फलै: उपासे पूजये ॥५५८॥ [मन्त्र:-ॐ ह्रीं अर्हन नमोऽनन्तसौख्येभ्यः फलानि । अर्घम अम्भश्चन्दनेति-अम्भः जलम् । चन्दनं तन्दुलोद्गमहविर्दीपैः उद्गमाः पुष्पाणि हविर्नैवेद्यम् एभिव्यः । तथा सधूपैः फल: धूपेन सहितैः फलै: अष्टद्रव्यैः । अचित्वा पूजयित्वा । कं जिनपतिम् । कदा स्नानोत्सवानन्तरम् कथंभतं जिनम त्रिजगदगरुम त्रैलोक्यनाथम । जिनं पजयित्वा स्तौमि स्तुवे । प्रजपामि तं प्रभम, चेतसि दधे । तदनन्तरं श्रुताराधनं श्रुतस्य जिनवाण्याः आराधनं पूजनम् कुर्वे । त्रैलोक्यप्रभवं तन्महं तत्पूजनम्, कालत्रये श्रद्दधे ।।५५९।। [मन्त्रः-ॐ ह्रीं अर्हन्नमः परममङ्गलेभ्यः स्वाहा अय॑म् ।] अष्टमङ्गलैः पूजनम् यज्ञैरितिअष्टविषपूजनैः मुदा आनन्देन देवं निरुपास्य पूजयित्वा। पुनः पुष्पाञ्जलिसमूहेन पूरितपादासनं जिनानाम् इन स्वामिनम् श्वेतातपत्रचमरीरुहदर्पणाद्यैः छत्रत्रयचामरादर्शाद्यः आराधयामि ॥५६०।। पुष्पाञ्जलिः । [मन्त्र:ॐ ह्रीं अर्हनमो ध्यातृभिरभीप्सितफलदेभ्यः स्वाहा । पुष्पाञ्जलिः । इति पूजा।]
[पृष्ठ २४१] ६. पूजाफलम् । भक्तिरिति-जिनचरणयोः जिनपदयोः नित्यं भक्तिः सदा भक्तिरुपासना। सर्वसत्त्वेषु चतसृषु नरकादिगतिषु सीदन्तीति दुःखमनुभवन्तीति सत्त्वाः प्राणिनः । सर्वे च ते सस्वाश्च सर्वसत्त्वाः सकलजीवाः। तेषु मैत्री तेषु दुःखानुत्पत्तो अभिलाषः । सर्वत्र भूयादित्यनेन संबन्धः । सर्वातिथ्ये सर्वेषाम् आतिथ्ये गृहागते सकलाभ्यागतजने मम विभवधीः मम धनविनियोगो भवेदिति धीरभिप्रायो भूयात् । अध्यात्मतत्त्वे अध्यात्मशास्त्रनिगदितात्मस्वरूपे । मम बुद्धिर्भूयात् वर्तताम् । सद्विद्येषु सती प्रशस्ता लोके धर्मोपदेशिनी विद्या येषां ते सद्विद्यास्तेषु प्रणयपरता प्रीतितत्परता। परार्थे परोपकारे चित्तवृत्तिः मनोऽभिप्रायः । हे भगवन, यावत्कालं त्वदीयं तव संबन्धि, घाम तेजः भवति तावत्कालं मम एतत् पद्यकथितं ,