________________
સમયસાર : આત્મખ્યાતિ
मोक्खपहे अप्पाणं ठवेहि तं चेव झाहि तं चेय ।। तत्थेव विहर णिचं मा विहरसु अण्णदब्वेसु ॥४१२॥ મોક્ષપથે થાપ આત્મને, તે જ થાવ તે ચેત;
ત્યાંજ વિહર નિત મા વિહર, અન્ય દ્રવ્યોમાં સચેત ! ૪૧૨ અર્થ - મોક્ષપથે આત્માને સ્થાપ અને તે જ થાય અને તે ચેત, ત્યાંજ નિત્ય વિહર, અન્ય દ્રવ્યોમાં મા વિહર. ૪૧૨
आत्मख्याति टीका मोक्षपथे आत्मानं स्थापय तं चैव ध्यायस्व तं चेतयस्व ।
तत्रैव विहर नित्यं मा विहार्षीरन्यद्रव्येषु ॥४१२॥ आसंसारात्परद्रव्ये रागद्वेषादौ नित्यमेव स्वप्रज्ञादोषेणावतिष्ठमानमपि स्वप्रज्ञागुणेनैव ततो व्यावर्त्य दर्शनज्ञानचारित्रेषु नित्यमेवावस्थापय अतिनिश्चलमात्मानं तथा चिन्तान्तरनिरोधेनात्यंतमेकाग्रो भूत्वा दर्शनज्ञानचारित्राण्येव ध्यायस्व । तथा सकलकर्मकर्मफलचेतनासंन्यासेन शुद्धज्ञानचेतनामयो भूत्वा दर्शनज्ञानचारित्राण्येव चेतयस्व ।
तथा द्रव्यस्वभाववशतः प्रतिक्षणविज्जृभमाणपरिणामतया तन्मयपरिणामो भूत्वा दर्शनज्ञानचारित्रेष्वेव विहर । तथा ज्ञानरुपमेकनेवाचलितमवलंबमानो ज्ञेयरूपेणोपधितया सर्वत एव प्रधावत्स्वपि परद्रव्येषु सर्वेष्वपि मनायपि मा विह्मर्षी 11४१२ आत्मभावना -
मोक्खपहे अप्पाणं ठवेहि - मोक्षपथे आत्मानं स्थापय - भोक्ष - पथभां मात्माने स्थाप, तं चेव झाहि - तं चैव ध्यायस्व - सने तने ४ ध्याव, तं चेय - तं चेतयस्व - तेने येत - अनुभव, तत्थेव णिच्चं नित्यं - तत्रैव नित्यं विहर - त्यो ४ नित्य वि४२, मा विहरसु अण्णदव्वेसु - मा विहार्षीरन्यदव्येषु - अन्य द्रव्योमा भविsरीश ! || इति गाथा आत्मभावना ||४१२।। आ संसारात् - मा संसारथी - ॥ संसारथी भांडाने परद्रव्ये रागद्वेषादौ . ५२द्रव्यमा द्वेषामित नित्यमेव स्वप्रज्ञादोषेणावतिष्ठमानः - स्थिति जरी २४ा मेवाने ५ - स्वप्रज्ञागुणेनैव ततो व्यावर्त्य - प्रशाथी ४ तेभांधी व्यावृत्त रीन, दर्शनज्ञानचारित्रेषु - शन-शान-यारित्रमा नित्यमेव - नित्ये ४ अतिनिश्चलमात्मानं - श्चित मात्माने (4usi. - मति नियमात्मान) अवस्थापय - अवस्था५ - 'भव' भछ म स्व३५ महिथी - समय माथी - स्था५ ! तथा - तथा चित्तान्तरनिरोधेन - यित्तांतर नरोधथी (11. समस्तचिन्तांतरनिरोधेन - समस्त Qितान्तर - भी Qिताना निरोधथी) अत्यंतमेकाग्रो भूत्वा - अत्यंत यन, दर्शनज्ञानचारित्राण्येव ध्यायस्व .
शन-शान-यारित्र ध्या! तथा - तथा सकलकर्मकर्मफल-चेतनासंन्यासेन - स र्भयतनामनेर्भा येतनाना संन्यासथी - त्यागथी शुद्धज्ञानचेतनामयो भूत्वा - शुद्ध शानयेतनामय थने, दर्शनज्ञानचारित्राण्येव चेतयस्व -
शन-शान-यारित्रने ४ येत - अनुभव ! तथा - तथा द्रव्यस्वभाववशतः - द्रव्य स्वभाव वशथी प्रतिक्षण विजृम्भमाणपरिणामतया - प्रतिक्षा विभमा - वृद्धि पाभी २४ परिणामतारीने तन्मयपरिणामो भूत्वा - तन्मय परिणाम थईने, दर्शनज्ञान चारित्रेष्वेव विहर - हर्शन - शान - यारित्रमा ४ वि४२ ! तथा - तथा ज्ञानरूपमेक मेवाचलितमवलंबमानो - शान - ३५ मे ४ अयसित अवलंबतो, ज्ञेयरूपेणापाधितया - शेय३५७५धिताथी सर्वत एव प्रवावस्वपि परद्रव्येषु सर्वेष्वापि - सर्वत: (सर्व तरथी) मेव प्रधावता - 4 - प्रष्टपणे धावता अर्थात मेरोरथी वो २४ा- मेवा ५९ ५२द्रव्योमा सभा ५९ मनागपि मा विहार्षीः - १२॥ ५॥ म विशश ! || इति 'आत्मख्याति' आत्मभावना ||४१२।।
996