________________
સમયસાર : આત્મખ્યાતિ णिंदियसंथुयवयणाणि पोग्गला परिणमंति बहुयाणि । ताणि सुणिऊण रूसदि तूसदि य अहं पुणो भणिदो ॥३७३॥ पोग्गलदव्वं सद्दत्तपरिणयं तस्स जइ गुणो अण्णो । तह्मा ण तुमं भणिओ किंचिवि किं रूससि अबुद्धो ॥३७४॥ असुहो सुहो व सद्दो ण तं भणइ सुणसु मंति सो चैव । ण. य एइ विणिग्गंहिउं सोय विसयमागयं सदं ॥३७५॥ असुहं सुहं च रूवं ण तं भणइ पिच्छ मंति सो चेव । ण य एइ विणिग्गहिउं चक्खुविसयमागयं रूवं ॥३७६॥ असुहो सुहो व गंधो ण तं भणइ जिग्य मंति सो चेव । णय एइ विणिग्गहिउं घाणविसयमागयं गंधं ॥३७७॥ असुहो सुहो व रसो ण तं भणइ रसय मंति सो चेव । णय एइ विणिग्गहिउं रसणविसवमागयं तु रसं ॥३७८॥ असुहो सुहो व फासो ण तं भणइ फुससु मंति सो चेव । णय एइ विणिग्गहिउं कायविसयमागयं फासं ॥३७९॥ असुहो सुहो व गुणो ण तं भणइ बुज्झ मंति सो चेव । ण य एइ विणिग्गहिउं बुद्धिविसयमागयं तु गुणं ॥३८०॥ असुहं सुहं व दव्वं ण तं भणइ बुज्झ मंति सो चेव । ण व एइ विणिग्गहिउं बुद्धिविसयमागयं दव्वं ॥३८१॥ एवं तु जाणिऊण उवसमं णेव गच्छई मूढो । णिग्गहमणा परस्स य सयं च बुद्धिं सिवमपत्तो ॥३८२॥
आत्मभावना -
पोग्गला प्रिंदियसंथुयवयणाणि बहुयाति परिणमंति पुद्गलाः णिदितसंस्तुवचनानि बहुकानि परिणमंति - पुगबो निहित - संस्तुत क्यनो बg - बहु मारना मेवा परिसमे छे, ताणि सुणिऊण - तानि श्रुत्वा - ते श्रव ने - समजान अहं पुणो भणिदो - अहं पुनर्भणितः - ९ पुन: मायो - संबोधायो (अमीन) रूसदि तूसदि य . रुष्यति तुष्यति च - शेष छ भने तीछे. ॥३७३।। पोग्गलदव्वं सद्दत्तपरिणयं - पुद्गलद्रव्यं शब्दत्वपरिणतं - Yहब द्रव्य शहत्व - पशु परिक्षत, तस्स गुणो जइ अण्णो - तस्य गुणः यदि अन्यः । - तेनो मुखको अन्य छ, तह्मा ण तुमं किंचिवि भणिओ - तस्मात् न त्वं किं चिदपि भणितः - तथा नथी तुं यत् ५ मायो - संबोधायो, किं रूससि अबुद्धो - किं रुष्यस्यबुद्धः - मयुद्ध तुंभ छ- रोष ३छ ? ॥३७४।। असुहो सुहो व सद्दो - अशुभः शुभो वा शब्दः - अशुम । शुभ श ण तं भणइ - न त्वां भणति - नथी तनेमतो, तो - सुणसु मंति - श्रणु मामिति - भने सु म, सो चेव - स एव - अने४ सोयविसयमागयं सई विणिग्गहिउं - श्रोत्रविषयमागतं - शब्दं विनिर्गृहीतुं - श्रोत्र विषय आगत - मावेल ने विनवाने - विशेष निश्चयथा Asa पाने ण य एइ. न चैति - नयी भावतो. ॥३७५|| असुहं सुहं च रूवं - अशुभं शुभं वा रूपं - अशुल का शुभ ३५ ण तं भणइ पिच्छ मंति - न त्वां भणति पश्य मामिति - नयी तने मरतुं- तुं भने ' मेम, सो चेव ण य एइ स एव न चैति - अने ०४ नथी भावतो चक्खुविसयमागयं रूवं विणिग्गहिउं - चक्षुर्विषयमागतं रूपं विनिर्गृहीतुं - यविषय भागत - मावेल ३पने विनवाने - विशेष निश्श्यथी अस वाने. ॥३७६।। असुहो सुहो व गंधो अशुभः शुभो
દ૯૨