________________
સમયસાર : આત્મખ્યાતિ
अण्णदविएण अण्णदवियस्स ण कीरए गुणुप्पाओ । तह्मा उ सव्वदचा उप्पजंते सहावेण ॥३७२॥ અન્ય દ્રવ્યથી અન્ય દ્રવ્યનો, ગુણોત્પાદ ન કરાય;
તેથી નિશ્ચયથી સ્વભાવથી, ઉપજે દ્રવ્ય બધાય. ૩૭૨ અર્થ - અન્ય દ્રવ્યથી અન્ય દ્રવ્યનો ગુણ ઉત્પાદ નથી કરાતો, તેથી નિશ્ચય કરીને સર્વ દ્રવ્યો સ્વભાવથી ઉપજે છે. ૩૭૨
आत्मख्याति टीका ----- अन्यद्रव्येणान्यद्रव्यस्य न क्रियते गुणोत्पादः ।
तस्मात्तु सर्वद्रव्याण्युत्पद्यते स्वभावेन · ॥३७२॥ न च जीवस्य परद्रव्यं रागादीन्युत्पादयतीति शक्यं अन्यद्रव्येणान्यद्रव्यगुणोत्पादकरणस्यायोगात् सर्वद्रव्याणां स्वभावेनैवोत्पाद् । तथाहि -
मृत्तिका कुंभभावेनोत्पद्यमाना किं कुंभकारस्वभावेनोत्पद्यते किं मृत्तिकास्वभावेन ? यदि कुंभकारस्वभावेनोत्पद्यते तदा कुंभकरणाहंकारनिर्भरपुरुषाधिष्ठित-व्यापृतकरपुरुषशरीराकारः कुंभः स्यात्, न च तथास्ति द्रव्यांतरस्वभावेन द्रव्यपरिणामोत्पादकस्यादर्शनात् यद्येवं तर्हि मृत्तिका कुंभकारस्वभावेन नोत्पद्यते किंतु मृत्तिकास्वभावेनैव, स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् । एवं च सति स्वस्वभावानतिक्रमान्न कुंभकारः कुंभस्योत्पादक एव मृत्तिकैव कुंभकारस्वभावमस्पृशंती स्वस्वभावेन कुम्भभावेनोत्पद्यते ।
आत्मभावना -
अन्यद्रव्येण - अन्य द्रव्यथी अन्यद्रव्यस्य - अन्य द्रव्यनो गुणोत्पादः न क्रियते - गु Gत्या - Yक्षनो 6406 - 6त्याहन अनु 6491 नथी शतुं, तस्मात्तु - तेथी निश्चये शन सर्व द्रव्याणि - सर्व द्रव्यो स्वभावेन उत्पद्यते - स्वभावधी Gत्या पामेछे - 6५४ छे. ॥ इति गाथा आत्मभावना ||३७२।। useी थामा म ह विषयोमा - पौगात ५२द्रव्यमा रादि नथी, (भेना अनुसंधानभां) न च जीवस्य परद्रव्यं रागादीन्युत्पादयतीति शक्यं - सने छपने ५२द्रव्य Rule G4वेछ - ७५ छ - Gत्याहन रावे छ म शय नथी. ॥ भाटे? अन्यद्रव्येण अन्यद्रव्यगुणोत्पादकरणस्यायोगात् - अन्य द्रव्यथा अन्य द्रव्यन गुना GAI४२नी - 6त्या २वानी अयोग - अघटमानता छ भाटे.ते ५० शा भाटे? सर्वद्रव्याणां स्वभावेनैवोत्पादात् - सर्व द्रव्योनो स्खलावधी ४ 6416 - 64xपुंछ माटे. तथाहि - शुभो ! रे - मृत्तिका - भृत्ति - भाटी कुंभभावेनोत्पद्यमाना - लावे 64%ती सती, किं कुंभकारस्वभावेनोत्पद्यते - शुमार स्वभाव 64 छ ? किं मृत्तिकास्वभावेन - शुं मृत्ति स्वभावे ? यदि कुंभकारस्वभावेनोत्पद्यते - तो लाखमावे 642 छ, तदा कुंभकरणाहंकारनिर्भरपुरुषाधिष्ठित-व्यापृतकरपुरुषशरीराकारः कुंभः स्यात् - तो म-२९ना - कुंभ કરવાના અહંકારથી નિર્ભર પુરુષથી અધિષ્ઠિત અને કર વ્યાકૃત કરી રહેલા - હાથ હલાવી રહેલા પુરુષ શરીરના मारवाणो न छोय. न च तथास्ति - अने तेम छ नल, u भाटे ? द्रव्यांतरस्वभावेन द्रव्यांतर . परिणामोत्पादस्यादर्शनात् - द्रव्यांतर स्वभावे द्रव्यांतर परिणामना त्यानुं - 6५०४पार्नु महर्शन छ भाटे. यद्येवं - से
म छ, तर्हि मृत्तिका कुंभकारस्वभावेन नोत्पद्यते - तो भृत्ति २ स्वभावे ७५४ती नथी, किं वु मृत्तिका स्वभावेनैव - तु भृति स्वभावे ४, ५ माटे ? स्वस्वभावेन द्रव्यपरिणामोत्पादस्य दर्शनात् - स्वस्वभावे द्रव्य परिक्षामना त्यानुशन छ भाटे. एवं च सति - मने
म सते, स्वस्वभावानतिक्रमात् - स्वस्वभावना मनात भने - अनुसंधन ने दीप, न कुंभकारः कुंभस्य उत्पादक एव - मार मनो Gत्या ४ - Gत्या - Gत्पाहन १२नारी (manufacturer) 61वनारी ४ नथी, मृत्तिकै कुंभकारस्वभावमस्पृशंती स्वस्वभावेन उत्पद्यते - भृत्ति ४ २ स्वभावाने मस्पर्शत - नल स्पर्शत स्वस्वभावे 648 छे. एवं - म, ४ घारे, सर्वाण्यापि द्रव्याणि - सर्व य द्रव्यो, स्वपरिणामपर्यायेणोत्पद्यमानानि - व परिणाम पर्याय
१८४