________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા - ૩૬-૩૭૧ दसणणाणचरितं किंचिवि णत्थि दु अचेयणे विसये । तह्मा हिं घादयदे चेतयिदा तेसु विसएसु॥३६६॥ दसणणाणचरित्तं किंचिवि णत्थि दु अचेयणे कम्मे । तह्मा किं घादयदे चेदयिदा तम्मि कम्ममि ॥३६७॥ दसणणाण चरित्तं किंचिवि णत्थि दु अचेयणे काये । तह्मा किं घादयदे चेदयिदा तेसु कायेसु ॥३६८॥ णाणस्स दंसणस्स य भणिओ घाओ तहा चरित्तस्स । णवि तहिं पुग्गलदव्वस्स कोऽवि घाओ उ णिट्ठिो ॥३६९॥ जीवस्स जे गुणा केई णत्थि खलु ते परेसु दव्येसु । तह्मा सम्माइट्ठिस्स पत्थि रागो उ विसएसु ॥३७०॥ रागो दोसो मोहो जीवस्सेव य अणण्णपरिणामा । एएण कारणेण उ सद्दादिसु णस्थि रागादि ॥३७१॥
॥ तो निश्चय प्रशासन
र चयिता तेषु विषयेषु किं
संबधमा
आत्मभावना -
दर्शनज्ञानचरित्रे तु किंचिदपि अचेतने विषये नास्ति - हशन - शान - यात्रित निश्चय श रायत ५ भयतन विषयमा छ न8, तस्मात् चेतयिता तेषु विषयेषु किं हंति - तेथी येतायत विषयोमi | छ? म ४ धर्म संबधमा भने राय संघमा सभ . ॥३६६-३६७|| ज्ञानस्य दर्शनस्य तथा चरित्रस्य घातः भणितः - शननी
शननी तथा यरित्रनी घात यो छ, तत्र पुद्गलद्रव्यस्य कोऽपि घातस्तु णापि निर्दिष्टः - ५ त्या पुगबद्रव्यनी 15 ५ घात नथी ०४ Ae - निशवामा आवेदी जीवस्य ये गुणाः केचित् -®न
छ ते खलु परेषु द्रव्येषु न संति - निश्चये शने ५२ द्रव्योमा छ न, तस्मात् सम्यग्दृष्टेः तु विषयेषु रागः नास्ति - तेथी सभ्यरने तो निश्चये शन विषयोभा छ नलि. ||३७०|| रागो द्वेषो मोहो जीवस्यैव च अनन्यपरिणामाः - अने राग-द्वेष - मोर न ४ अनन्य परिणामो छ, एतेन कारणेन तु शब्दादिषु रागादयः न संति - ॥ १२९४थी निश्वयेशने श मां छिन. ||३७१।। इति गाथा आत्मभावना ||३६६-३७१।। यद्धि यत्र भवति - °४ nieोय छ, तत् तद्घाते हन्यत एव - ते तयाते - तेनाd sun °४ छीनी हेम? यथा प्रदीपघाते प्रकाशो हन्यते - हेम प्रहाचा श य छ, यत्र च यद् भवति - भने योय छे, तत्तद्घाते हन्यते . ना धाय छ, अनी भ? यथा प्रकाशघाते प्रदीपो हन्यते - म शधाते महीय माय छ, ५१ आथी खटुं यत्तु यत्र न भवति - या नथी डोतं, तत् तद्घाते न हन्यते - तेना नथी
तुं, अनी हेम? यथा घटप्रदीपघाते घटो न हन्यते - मघटमहीपना हात घट - घडी नथी तो. यत्र च यद् न भवति - अने यांनी डोतुं, तत् तद्घाते न हन्यते - तेना पात नथी सातुं, अनीम? यथा घटघाते घटप्रदीपो न हन्यते - हेभ घटधात घट ही नथी तो. तथा - ४ारे, आत्मनो धर्मा ज्ञानदर्शनचारित्रादिः - सामान धर्मो - शान -शन - यारित्र पुद्गलद्रव्यघातेऽपि न हन्यते - पुल द्रव्य धाते ५ नथी sudi, न च दर्शनज्ञानचारित्राणां घातेऽपि पुद्गलद्रव्यं हन्यते - सनेशन - शान - यारित्रना था ५९ पुल द्रव्य नथी तुं. एवं दर्शनज्ञानचारित्राणि पुद्गलद्रव्ये न भवंतीत्यायाति - ओम
र्शन - शान - यारित्र पुल द्रव्यमा नथी होता म आवे छे. मन छोय तो शुं थाय ? अन्यथा - अन्यथा, नल तो तद्घाते पुद्गलद्रव्यघातस्य पुद्गलद्रव्यघाते तद्घातस्य दुर्निवारत्वात् - तेना-हर्शनाहि मात्मधर्मना पाते पुदगल द्रव्य ઘાતનું અને પુદ્ગલ દ્રવ્ય ઘાતે તેના - દર્શનાદિ આત્મધર્મના ઘાતનું દુર્નિવારપણું - નિવારવાનું - અટકાવવાનું દુષ્કરપણું होय, भाटे. यदि एवं - मछ, ततो ये यावंतः केचनापि जीवगुणाः - तोट 5 ५५. १४ो छ, ते सर्वेऽपि परद्रव्येषु न संतीति सम्यक् पश्यामः . सर्व ५ ५२द्रव्योभा छ न म अमे सभ्य हेभी छीमे. अन्यथा - अन्यथा, न तो अत्रापि जीवगुणघाते पुद्गलद्रव्यघातस्य पुद्गलद्रव्यघाते जीवंगुण घातस्य च दुर्निवारत्वात् - अत्रे पक्ष
૬૭૫