________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા - ૩૫-૩૫ जह सेडिया दु ण परस्स सेडिया सेडिया य सा होइ । तह जाणओ दु ण परस्स जाणओ जाणओ सो दु ॥३५६॥ जह सेडिया दु ण परस्स सेडिया सेडिया य सा होइ । तह पासओ दु ण परस्स पासओ पासओ सो दु ॥३५७॥ जह सेडिया दु ण परस्स सेडिया सेडिया दु सा होइ । तह संजओ दु ण परस्स संजओ संजओ सो दु ॥३५८॥ जह सेडिया दु ण परस्स सेडिया सेडिया दु सो होदि । तह दंसणं दु ण परस्स दंसणं दंसणं तुं तु ॥३५९॥ एवं तु णिच्छयणयस्स भासियं णाणदंसणचरित्ते । श्रुणु ववहारणयस्स य वत्तव्वं से समासेण ॥३६०॥ जह परदव्वं सेडिदि हु सेडिया अप्पणो सहावेण । तह परदव्वं जाणइ णाया वि सयेण भावेणा ॥३६१॥ जह परदव्वं सेडिदि हु सेडिया अप्पणो सहावेण । तह परदव्वं पस्सइ जीवोवि स्वकेण भावेण ॥३६२॥ जह परदव्वं सेडदि हु सेडिया अप्पणो सहावेण । तह परदव्वं विजहइ णायावि सयेण भावेण ॥३६३॥ जह परदव् सेडदि हु सेडिया अप्पणो सहावेण । तह परदव्वं सद्दहइ सम्मदिट्ठी सहावेण ॥३६४॥ एवं ववहारस्स दु विणिच्छओ णाणदंसणचरित्ते । भणिओ अण्णेसु वि पज्जएसु एमेव णायचो ॥३६५॥ (दशक)
आत्मभावना -
यधा सेटिका तु न परस्य -भीनश्ये शने ५२नी नथी, सेटिका सेटिका च सा भवति - अनीत 40-छोय छ, तथा ज्ञायकस्तु न परस्य - तेभ शायनिश्चये रीने ५२नी नथी, ज्ञायको ज्ञायकः स तु -
निश्चये री शाय छे. त्या सुगम छ. ॥३५६-३५९।। एवं तु निश्चयनयस्य भाषितं - म निश्चये शने निश्चय नयनुलाषित ज्ञानदर्शनचारित्रे - शान -शन - यारित्र ५२त्वेछ, श्रृणु व्यवहारनयस्य च वक्तव्यं तस्य समासेन - अने व्यपारनयनुतनुं तव्य अथन - सभासथी सitण - यथा परद्रव्यं सेटिकात्मनः स्वभावेन सेटयति - हेभ ५२द्रव्यने ५ आत्माना - पोताना स्वभावधी श्वेत १३ छे तथा परद्रव्यं ज्ञातापि स्वकेन भावेन जानाति - तम ५२द्रव्यने शाता पर स्वर - आत्माना - पोताना लावधी छे. त्यादि सुगम छे. ॥३६०-३६४॥ एवं व्यवहारस्य तु विनिश्चयो - म व्यवधरनी ४ विनिश्चय ज्ञानदर्शनचारित्रे भणितो - थान - शन - यारित्र परत्वे ह्यो छ, अन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः - अन्य पक्ष पर्यायी परत्वे म४ nanो. ||३६५।। इति गाथा आत्मभावना ॥३५६-३६५।। सेटिकात्र तावत् - ५डी मात्र प्रथम तो श्वेतगुणनिर्भरस्वभावं द्रव्यं - गुरथी न र स्वभाव छ रेनो मे द्रव्य छ, तस्य तु - अनेन - डीन व्यवहारेण श्वैत्यं - व्यवरथी - चैत्य - श्वेत या योज्य - घोगावा योग्य कुड्यादि परद्रव्यं - लात ! ५२द्रव्य छे. अथात्र - ४वे सत्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य - त्यस्य - वैत्य - वेत या योग्य माता ५२द्रव्यानी श्वेतयित्री सेटिका किं भवति किं न भवति - श्वेतयित्री - नारी -धोगनारी ५ धुंध छ ? शुंनी ती ? इति तदुभय-तत्त्वसंबंधो मीमांस्यते - मतपयनी-मात भने पीन तत्व संबंध भीमांसवामां आवे छ - भीमांसाथी - पुरवियाराधी वियारवामां आवे छे - (१) यदि सेटिका
૬૫૭