________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા - ૩૪૯-૩૫૫
आत्मख्याति टीका यथा शिल्पिकस्तु कर्म करोति न च स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति न च तन्मयो भवति ॥३४९॥ यथा शिल्पिकस्तु करणैः करोति न स तन्मयो भवति । तथा जीवः करणैः करोति न च तन्मयो भवति ॥३५०॥ यथा शिल्पिकस्तु करणानि गृह्णाति न च स तु तन्मयो भवति । तथा जीवः करणानि तु गृह्णाति न च तन्मयो भवति ॥३५१॥ यथा शिल्पिकः कर्मफलं भुंक्ते न च स तु तन्मयो भवति । तथा जीवः कर्मफलं भुंक्ते न च तन्मयो भवति ॥३५२॥ एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । श्रृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥३५३॥ यथा शिल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः । तथा जीवोऽपि कर्म करोति भवति चानन्यस्तस्मात् ॥३५४॥ यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति ।
तस्माच स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ॥३५५॥ यथा खलु शिल्पी सुवर्णकारादि :
तथात्मापि कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति, पुण्यपापादि पुद्गलपरिणामात्मकं कर्म करोति हस्तकुट्ठकादिभिः परद्रव्यपरिणामात्मकैः करणैः कायवाङ्मनोभिः पुद्गलद्रव्य परिणामात्मक करोति, हस्तकुट्ठकादीनि परद्रव्यपरिणामात्मकानि कायवाङ्मनांसि पुद्गलपरिणामात्मकानि करणानि करणानि गृह्णाति,
गृह्णाति, ग्रामादि परद्रव्यपरिणामात्मकं कुंडलादिक सुखदुःखादि पुद्गलद्रव्य परिणामात्मकं कर्मफलं भुंक्ते,
पुण्यपापादिकर्मफलं भुंक्ते च, न त्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति .. न त्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति,
तन्मयो भवति, ततो निमित्तनैमित्तिकभावमात्रेणैव
ततो निमित्तनैमित्तिकभावमात्रेणैव . तत्र कर्तृकर्मभोक्तृभोग्यत्वव्यवहारः ।
तत्र कर्तृकर्मभोक्तृभोग्यत्वव्यवहारः । यथा च स एव शिल्पी चिकीर्षु
तथात्मापि चिकीर्षु चेष्टानुरूपमात्मपरिणामात्मकं कर्म करोति, श्चेष्टारूपमात्मपरिणामात्मकं कर्म करोति. दुःख लक्षणमात्मपरिणामात्मकं चेष्टानुरूप कर्मफलं दुःखलक्षणमात्मपरिणामात्मकं चेष्टामरूपकर्म फलं भुंक्ते च,
भुंक्ते च, एकद्रव्यत्वेन ततोऽनन्यत्वे सति
एकद्रव्यत्वेन ततोनन्यत्वे सति तन्मयश्च भवति,
तन्मयश्च भवति, . ततः परिणामपरिणामिभावेन
ततः परिणामपरिणामिभावेन तत्रैव कर्तृकर्मभोक्तभोग्यत्वनिश्चयः ।
तत्रैव
कर्तृकर्मभोक्तृभोग्यत्वनिश्चयः
||३४९-३५५।।
४७