________________
સર્વ વિશદ્ધ શાન પ્રરૂપક નવમો અકઃ સમયસાર ગાથા ૩૨૪-૭૨૭
आत्मख्याति टीका व्यवहारभाषितेन तु परद्रव्यं मम भणंत्यविदितार्थाः । जानंति निश्चयेन तु न च मम परमाणुमात्रमपि किंचित् ॥३२४॥ यथा कोऽपि नरो जल्पति अस्माकं ग्रामविषयनगरराष्ट्रं । न च भवंति तस्य तानि तु भणति च मोहेन स आत्मा ॥३२५॥ एवमेव मिथ्यादृष्टि ानी निस्संशयं भवत्येषः । यः परद्रव्यं ममेति जाननात्मानं करोति ॥३२६॥ तस्मान मम इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृत्ववसायं
परद्रव्ये जानन् जानीयाद् दृष्टिरहितानां ॥३२७॥ अज्ञानिन एव व्यवहारविमूढाः
ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रव्यं ममेदमिति पश्यंति
परद्रव्यकणिकामात्रमपि न ममेदमिति पश्यति ।
ततो - यथात्र लोके कश्चिद्
तथा यदि ज्ञान्यपि व्यवहारविमूढः परकीयग्रामवासी
कथंचिद् व्यवहारविमूढो भूत्वा ममायं ग्राम इति पश्यन्
परद्रव्यं ममेतमिति पश्येत्
तदा सोऽपि परद्रव्यमात्मानं कुर्वाणो मिथ्यादृष्टिः ।
मिथ्यादृष्टिरेव स्यात् । अतस्तत्त्वं जानन् पुरुषः सर्वमेव परद्रव्यं न ममेति ज्ञात्वा लोकश्रमणानां द्वयेषामपि योऽयं परद्रव्ये कर्तृव्यवसायः स तेषां सम्यग्दर्शनरहितत्वादेव भवति इति सुनिश्चितं जानीयात् ।।३२४-३२७||
આત્મખ્યાતિ ટીકાર્ય અજ્ઞાનીઓ જ વ્યવહારવિમૂઢ એવાઓ પણ જ્ઞાનીઓ તો નિશ્ચયપ્રતિબુદ્ધ એવાઓ “પદ્રવ્ય હારૂં આ’ એમ દેખે છે –
પરદ્રવ્ય કણિકા માત્ર પણ આહારૂનથી એમદેખે છે.
शानाभो तो निश्चयप्रतिबुद्धाः - निश्चयप्रतियुद्ध, निश्यथी प्रतियुद्ध - प्रतिलीप पामे - मामात पामेला मेवानी परंद्रव्यकणिकामामअपि न ममेदमिति पश्यंति : ५२द्रव्यनीभित्रने ५९ मा नथी' महेछ. ततो - तेथी शने यथात्र लोके - भभत्र swi कश्चिद् व्यवहारविमूढः परकीयग्रामवासी - व्यवहार विभूत ५२४ीय भवासी - पाममा सनारी ममायं ग्राम इति पश्यन् -
म भ तो मध्याहरि छ, तथा तान्यपि - म शानी ५० कथंचिद् व्यवहारविमूढो भूत्वा - Bथयित व्यवहार विभू थने, परद्रव्यं ममेद्मिति पश्येति - ५२द्रव्यने ' आ' म हथे, तदा - तो, त्यारे सोऽपि - ते ५० परद्रव्यमात्मानं कुर्वाणो - ५२द्रव्याने मात्मा तो मिथ्यादृष्टिरेव स्यात् - मिथ्याहार ४ छोय, ॥ ५२थी | तात्पर्य सित थाय छ ? अतस्तत्त्वं जानन पुरुषः - अधाशने तत्पनेत पुरु५ परद्रव्यं न ममेति ज्ञात्वा - ५२व्या नथी मीन - लोकश्रमणानां ट्येषामपि योऽयं परद्रव्ये कर्तृत्वव्यवसायः - बोडीनो भने श्रमानो - बनेनो ॥ ५२द्रव्यमा उर्तृत्व व्यवसाय, स तेषां सम्यग्दर्शनरहितत्वादेव भवति - ते तीन सभ्य-शनलितपक्षाने बी. ४ोय छे - इति सुनिश्चितं जानीयात् - म सुनिश्चितप na. || इति 'आत्मख्याति' आत्मभावना ||३२४||३२५||३२६।।३२७।।
SOC