________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૨૧-૩૨૨ लोयस्स कुणइ विलु सुरणारयतिरियमाणुसे सत्ते । समणाणंपि य अप्पा जइ कुव्वइ छबिहे काये ॥३२१॥ लोगसमणाणमेयं सिद्धंतं जइ ण दीसइ विसेसो । लोयस्स कुणइ विण्हू समणाणवि अप्पओ कुणइ ॥३२२॥ एवं ण कोवि मोक्खो दीसइ लोयसमणाण दोहंपि । णिचं कुवंताणं सदेवमणुयासुरे लोए ॥३२३॥ दोभते विष्णु ४३ सु२ - न२ - ना२४ तिर्थय; શ્રમણમતે આત્મા કરે, ષવિધ કાય પ્રપંચ. ૩૨૧ લોક-શ્રમણ સિદ્ધાંત જો, એક ન દીસે વિશેષ; લોકમતે વિષ્ણુ કરે, શ્રમણમતે આત્મા અશેષ. ૩૨૨ એમ લોક-શ્રમણ બેયનો, મોક્ષ ન દીસે કોય;
સુરનર અસુર લોકને, નિત્ય કરતો સોય. ૩૨૩ ગાથાર્થ - લોકના મતે વિષ્ણુ સત્ત્વોને દેવ-નારક-તિર્યંચ-મનુષ્ય કરે છે અને શ્રમણોના મતે પણ આત્મા જે ષડિવધ કાયો કરે છે. (એમ) જે લોકો અને શ્રમણોનો એક સિદ્ધાંત હોય. તો વિશેષ (तशत) हसतो नथी. (१२९५3) दोन भते विष्णु ४३ छ, श्रमान भते. ५९५ मात्मा ४३ छ, એમ નિત્ય સદેવ-મનુષ્ય-અસુર લોક કરતા એવા લોકો અને શ્રમણોનો બન્નેયનો કોઈ પણ મોક્ષ દીસતો નથી. ૩૨૧-૩૨૨-૩૨૩
आत्मख्याति टीका लोकस्य करोति विष्णुः सुरनारकातिर्यभानुषान् सत्त्वान् । श्रमणानामप्यात्मा यदि करोति षड्विधान् कायान् ॥३२१॥ लोकश्रमणानामेकः सिद्धांतो यदि न दृश्यते विशेषः । लोकस्य करोति विष्णुः श्रमणानामप्यात्मा करोति ॥३२२॥ एवं न कोऽपि मोक्षो दृश्यते लोकश्रमणानां द्वयोरपि ।
नित्यं कुर्वतां सदेवमनुजासुरान् लोकान् ॥३२३॥ त्रिकलम् ॥ ये त्वात्मानं कर्तारमेव पश्यंति ते लोकोत्तरिका अपि न लौकिकतामतिवर्त्तते । लौकिकानां परमात्मा विष्णुः सुरनारकादिकार्याणि करोति, तेषां तु स्वात्मा तानि करोति इत्यपसिद्धांतस्य समत्वात् । ततस्तेषामात्मनो नित्यकर्तृत्वाभ्युपगमात् लौकिकानिमिव लोकोत्तरिकाणामपि नास्ति मोक्षः ॥३२१||३२२||३२३||
आत्मभावना -
लोकस्य - बोन मते विष्णुः सुरनारकतिर्यंानुषान् सत्त्वान् - विशु सुर - ना२४ - ५ - मनुष्य सत्पो , ७३ छ, श्रमणानामपि - श्रमशोना भते पर आत्मा यदि षड्विधान् कायान् करोति - आत्मा पइिव५ - ७ र यो
३ छ, तो लोकश्रमणानाम् एकः सिद्धांतः - बोनो भने श्रमोनो मे सिद्धांत छ, यदि न दृश्यते विशेषः . विशेष - तशवत नथी हेपाती तो,शी री ? लोकस्य विष्णुः करोति -बोना भविष्य छ, श्रमणानामयमात्मा करोति - श्रमदान मते पात्मा ४३ छ, मा परथी शंसित थाय छ ? एवं लोकश्रमणानां द्वयोरपि - भयो
૬૦૫