________________
સમયસાર : આત્મખ્યાતિ
अण्णाणी कम्मफलं पयडिसहावट्ठिओ दु वेदेइ । णाणी पुण कम्मफलं जाणइ उदियं ण वेदेइ ॥३१६॥ અજ્ઞાની કર્મફલ વેદતો, પ્રકૃતિ સ્વભાવે સ્થિત;
શાની કર્મફલ જાણતો, પણ વેદ ન ઉદિત. ૩૧૬ અર્થ - અજ્ઞાની પ્રકૃતિ સ
વિભાવમાં સ્થિત એવો કર્મફલને વેદે છે. પણ જ્ઞાની કર્મફલ ઉદિત જાણે छ, नथी. वहतो. 3१७
आत्मख्याति अज्ञानी कर्मफलं प्रकृतिस्वभावस्थितस्तु वेदयते ।
ज्ञानी पुनः कर्मफलं जानाति उदितं न वेदयते ॥३१६॥ अज्ञानी हि
ज्ञानी तु शुद्धात्मज्ञानाभावात्
शुद्धात्मज्ञानसद्भावात् स्वपरयोरेकत्वज्ञानेन
स्वपरयोविभागज्ञानेन स्वपरयोरेकत्वदर्शनेन
स्वपरयोविभागदर्शनेन स्वपरयोरेकत्वपरिणत्या च
स्वपरयोविभागपरिणत्या च प्रकृतिस्वभावे स्थितत्वात्
प्रकृतिस्वभावादपसृतत्वात् प्रकृतिस्वभावमप्यहंतया अनुभवन्
शुद्धात्मस्वभावमेकरेवाहंतयानुभवन् कर्मफलं वेदयतेः
कर्मफलमुदितं ज्ञयमात्रत्वात् जानात्येव न पुनस्तस्याहंतयाऽनुभवितुमशक्यत्ववेदयते
॥३१६॥
आत्मभावना -
अज्ञानी - मशानी प्रकृतस्वभावस्थितस्तु - निश्वये शन प्रति स्वभावस्थित (8) कर्मफलं वेदयते - वे छ - भोगवे, ज्ञानी पुनः - ५ शानी तो कर्मफलं उदितं जानाति - भक्षयने हित - 62 सावेj छ, न वेदयते - नथी वहतो - लागवतो ॥ इति गाथा आत्मभावना ॥३१६।। अज्ञानी हि - Hशानी तो निश्चये शन प्रकृतिस्वभावमप्यतया अनुभवन् - प्रति स्वभावाने ५R Muथी - साथी अनुभवतो कर्मफलं वेदयते - इस वेहेछ - लोगवे छे. प्रति स्वभावने ५ ताथी शानेबी अनुभवतो छ ? प्रकृतिस्वभावे स्थितत्वात् - प्रति लावधी स्थित५माने बी. भाथी शने ? स्वपरयोरेकत्वज्ञानेन - ५ - ५२न व शानथी - पाथी, स्वपरयोरेकत्वदर्शनेन - स्व - ५२ना व
शनथी - पवाथी, स्वपरयोरेकत्वपरिणत्या च . अने व - ५२नी महत्व परितिथी - परिभवायची. भव - ५२ प - शानहि ५५ शाथी ? शुद्धात्मज्ञानाभावात् - शुद्धात्म शानना अनाव થકી, શુદ્ધ આત્માના જ્ઞાનના નહિ હોવાપણા થકી. આમ કારણ સંક્લનાથી - શુદ્ધાત્મ જ્ઞાનના અભાવથી પ્રકૃતિ સ્વભાવમાં સ્થિતપણાને લીધે અજ્ઞાની પ્રકૃતિ સ્વભાવને પણ અહંતાથી અનુભવતો કર્મફલ વેદે છે - ભોગવે છે. ज्ञानी तु - ५२ माथी टुं शानी तो शुद्धात्मस्वभावमेकमेवाहंतया - न भवन् - शुद्धामस्खलावनेने ताथी - Muथी अनुभवतो, कर्मफलमुदितज्ञेयमात्रत्वात् जानात्येव - भबने हित -62 भावेल मेवाने शेयमात्र પણાને લીધે જાણે જ છે. न पुनस्तस्याहंतया वेदयितुमशक्यत्वाद् वेदयते - ५० तेना - इसन माथी - समाथी पाना भयपक्षाने લીધે વેદતો નથી - ભોગવતો નથી. એમ શુદ્ધાત્મ - સ્વભાવને એકને જ અહંતાથી અનુભવતો શાને લીધે ?
૫૮૪