________________
ગાથાર્થ - ચેતયિતા તો પ્રકૃતિ અર્થે ઉપજે છે - વિણસે છે, પ્રકૃતિ પણ ચેતયિતા અર્થે ઉપજે છે વિણસે છે, એમ આત્માનો અને પ્રકૃતિનો - બન્નેનો અન્યોન્ય પ્રત્યયથી બંધ હોય અને તેથી સંસાર अपने छे. ३१२-३१३
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપકઃ નવમો અંકઃ સમયસાર ગાથા ૩૧૨, ૩૧૩
चेया उ पयडीयट्ठ उप्पज्जइ विणस्स । पयडीवि चेययट्ठ उप्पज्जइ विणस्सइ ॥ ३१२ ॥ एवं बंधो उ दुहंपि अण्णोष्णपच्चया हवे । अप्पणो पयडीए य संसारो तेण जायए ॥३१३॥ ચેતક પ્રકૃતિ અર્થ તો, ઉપજે વિણસે તેમ; પ્રકૃતિ ચેતક અર્થ તો, ઉપજે વિણસે તેમ. ૩૧૨
એને બંધ જ બન્નેયનો, અન્યોન્ય પ્રત્યયે હોય; સંસાર તેથી ઉપજે, આત્મનો પ્રકૃતિનો ય. ૩૧૩
आत्मख्याति टीका
चेतयिता तु प्रकृत्यर्थमुत्पद्यते विनश्यति । प्रकृतिरपि चेतकार्थमुत्पद्यते विनश्यति ॥ ३१२॥ एवं बंधस्तु द्वयोरपि अन्योन्यप्रत्ययाद् भवेत् । आत्मनः प्रकृतेश्च संसारस्तेन जायते ॥ ३१३॥
अयं हि आसंसारत एव प्रतिनियतस्वलक्षणानिर्ज्ञानेन परात्मनोदेकत्वकरणात् कर्त्ता सन् चेतयिता प्रकृतिनिमित्तमुत्पादविनाशावासादयति ।
प्रकृतिरपि चेतयितृनिमित्तमुत्पत्तिविनाशावासादयति ।
आत्मभावना
एवमनयोरात्मप्रकृत्योः कर्तृकर्मभावाभावेप्यन्योन्यनिमित्तनैमित्तिकभावेन द्वयोरपि बंधो दृष्टः, ततः संसारः, तत एव च तयोः कर्तृकर्मव्यवहारः || ३१२।।३१३।।
-
चेतयिता तु - येतयिता - येतनार येतन खेवो आत्मा तो प्रकृत्यर्थं उत्पद्यते विनश्यति - प्रकृति अर्थ अपने छे - विशसे, प्रकृतिरपि प्रकृति पत्र चेतकार्थं उत्पद्यते विनश्यति येत अर्थे येतनार सेवा खात्मा अर्थे पछे छे - विशसे छे, एवं आत्मनः प्रकृतेः द्वयोरपि - खेभ खात्मानो अने अद्धतिनो अन्भेयनो अन्योन्यप्रत्ययाद् बंधो भवेत् - अन्योन्य प्रत्यय थडी - खेडजीभना निमित्त थंडी अंध थाय, तेन संसारः जायते तेथी - ते बंधथी संसार अपने छे. ॥ इति गाथा आत्मभावना ||३१२||३१३||
-
-
अयं हि - निश्वये अरीने खा – प्रत्यक्ष अनुभवतो चेतयिता येतयिता येतनारी आत्मा आसंसारत एव - २ संसारथी ४ - भ्रा संसारथी भांडीने र्ता सन् - सतो, प्रकृतिनिमित्तं प्रकृति निभित्ते उत्पादविनाश आसा उत्पाद - विनाश पामे छे. उर्जा शाने सीधे ? परात्मनोः एकत्वाध्यासस्य करणात् पर खात्माना खेडत्व - अध्यासना अरशने सीधे, खेप भानी बेसवानुं अरवाने बीधे, ते पक्ष शाथी हुने ? प्रतिनियतस्वलक्षणानिर्ज्ञानेन - प्रतिनियत प्रत्येउना नियत थोडस भुडरर स्वलक्षशना अनिर्ज्ञाने हुरीने निश्चय ३५ ज्ञानना खलावे छुरीने, प्रकृतिरपि -
प्रकृति पचेतयितृनिमित्तं येतयितृ निमित्ते उत्पत्ति विनाशौ आसादयति - उत्पत्ति विनाश पामे छे.
एवम् - खेम - उतारे आत्मप्रकृत्योः - खात्मा खने प्रकृतिनो - कर्तृकर्मभावाभावेपिर्तृर्भ भाव आलावे पक्ष अन्योन्यनिमित्तनैमित्तिकभावेन अन्योन्य - खेडषीभ साथै निमित्त - नैभित्ति भावधी - द्वयोरपि बंधो दृष्टः अमेयनो बंध दृष्ट छे. तेथी शुं ? ततः संसारः तेथी संसार, तत एव च खने तेथी ४ तयोः कर्तृकर्मव्यवहारः - ते जेनो खात्मा खने प्रद्धतिनो उर्तृ- उर्भ व्यवहार छे. ॥ इति 'आत्मख्याति' आत्मभावना ॥ ३१२||३१३॥
૫૭૩
-
-
-
-