________________
પુણ્ય પાપ પ્રરૂપક તૃતીય અંકઃ સમયસાર ગાથા ૧૪૫ कम्ममसुहं कुसीलं सुहकम्मं चावि जाणह सुसीलं । कह तं होदि सुसीलं जं संसारं षवेसेदि ॥१४५॥ ('लव ते ५२ सेवो सवे. ३' - मे. २५)
(व्यानुवाद: समय) કર્મ અશુભ કુશીલ જાણો તમે રે, ને શુભ કર્મ સુશીલ; જેહ પ્રવેશાવે સંસારમાં રે, તે ક્યમ હોય સુશીલ ?
... કર્મ શુભાશુભ બેય કુશીલ છે રે, શુદ્ધ સ્વભાવ સુશીલ. ૧૪૫ ગાથાર્થ - અશુભ કર્મને કુશીલ અને શુભ કર્મને સુશીલ તમે જાણો છો, (પણ) તે સુશીલ કેમ होय छ ? संसारमा प्रवेशाव छ. १४५
आत्मख्यातिटीका कर्माशुभं कुशीलं शुभकर्म चापि जानीत सुशीलं । कथं तद् भवति सुशीलं यत्संसारं प्रवेशयति ॥१४५॥ शुभाशुभजीवपरिणामनिमित्तत्वे सति कारणभेदात् शुभाशुभपुद्गलपरिणाममयत्वे सति स्वभावभेदात् शुभाशुभफलपाकत्वे सत्यनुभवभेदात्
शुभाशुभमोक्षबंधमार्गाश्रितत्वे सत्याश्रयभेदात् चैकमपि कर्म किंचिच्छुभं किंचिदशुभमिति केषांचित्किल पक्षः, स तु प्रतिपक्षः । तथाहि - शुभोऽशुभो वा जीवपरिणामः केवलाज्ञानत्वादेकस्तदेकत्वे सति कारणाभेदात् एकं कर्म । शुभोऽशुभो वा पुद्गलपरिणामः केवलपुद्गलमयत्वादेकस्तदेकत्वे सति स्वभावाभेदादेकं कर्म । शुभोऽशुभो वा फलपाकः केवलपुद्गलमयत्यादेकस्तदेकत्वे सत्यनुभवाभेदादेकं कर्म । शुभाशुभौ मोक्षबंधमार्गौ तु प्रत्येकं केवलजीवपुद्गलमयत्वादनेको । तदनेकत्वे सत्यपि केवलपुद्गलमयबंधमार्गाश्रितत्वेनाश्रयाभेदादेकं कर्म ॥१४५॥
आत्मभावना -
अशुभं कर्म कुशीलं - अशुभ भने शीद - कुत्सित शीवाणु, शुभकर्म चापि सुशीलं - भने शुभ भने सुशील - सुंदरशीबवाघुतमे छी, (५९) कथं तद् भवति सुशीलं - सुशीलभडीय छ ? यत्संसारं प्रवेशयति - संसार प्रवेशावेछ, संसारमा प्रवेश रावे. ॥ इति गाथा आत्मभावना ॥१४५।। एकमपि कर्म . भ किंचिच्छुभं किंचिदशुभमिति - [थित - शुभयित शुलवो केषांचित् किल पक्षः - 2248 ५३५२ ! ५६ छ. वो ५ नबी छ ? (१) शुभाशुभजीवपरिणामनिमित्तत्वे सति - शुम - अशुभ७१ - परिणाम मित्त सते कारणभेदात् - १२९ मेहने दी, (२) शुभाशुभपुद्गलपरिणाममयत्वे सति - शुभ - अशुल पुगब परिक्षामभयपशुसते स्वभावभेदात् - स्खलावनेनेबी, (3) शुभाशुभफलपाकत्वे सति । शुभ-अशुल usपशुं सते अनुभवभेदात् - अनुभव लेनेबीधे, (४) शुभाशुभमोक्षबंधमार्गाश्रितत्वे सति - शुभ - અશુભાર મોશ૧ - બંધર માર્ગનું આશ્રિતપણું સતે અર્થાત અનુક્રમે શુભ એવા મોહામાર્ગનું અને અશુભ એવા બંધ भानुभाश्रय ४२राया५शुसते आश्रयभेदात् - मायनेबी - म ॥२ १२९नेबी ५९ भय शुभ
थित अशुल वो 200५२५२! ५० छ, स तु प्रतिपक्षः - ५ vadोप्रति५० छ, प्रति- पानी विved aटो साभो ५० छ.3वी प्रतिपक्ष छ ? तथा हि .