________________
બંધ પ્રરૂપક સપ્તમ અંકઃ સમયસાર ગાથા ૨૮૩-૨૮૫
आत्मख्याति टीका कथमात्मा रागादीनामकारकः ? इति चेत् -
अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयं । एतेनोपदेशेन त्वाकारको वर्णितश्चेतयिता ॥२८३॥ अप्रतिक्रमणं द्विविधं द्रव्ये भावे तथाऽप्रत्याख्यानं । एतेनोपदेशेन चाकारको वर्णितश्चेतयिता ॥२८४॥ यावदप्रतिक्रमणमप्रत्याख्यानं च द्रव्यभावयोः ।
करोत्यात्मा तावत्कर्ता स भवति ज्ञातव्यः ॥२८५॥ आत्मात्मना रागादीनामकारक एव, अप्रतिक्रमणप्रत्याख्यानयौदैविध्योपदेशान्यथानुपपत्तेः । यः खलु अप्रतिक्रमणाप्रत्याख्यानयोर्द्रव्यभावभेदेन द्विविधोपदेशः तत एतत् स्थितं, परद्रव्यं निमित्तं, नैमित्तिका आत्मनो रागादिभावाः । यद्येवं नेष्येत तदा द्रव्याप्रतिक्रमणाप्रत्याख्यानयोः कर्तृत्वनिमित्तत्वोपदेशोऽनर्थक एव स्यात् ।
तदनर्थकत्वे त्वेकस्यैवात्मनो रागादिभावनिमित्तत्वापत्तौ नित्यकर्तृत्वानुषंगान्मोक्षाभावः प्रसजेच्च । ततः परद्रव्यमेवात्मनो रागादिभावनिमित्तमस्तु ।
तथा सति तु रागादीनामकारक एवात्मा । तथापि - यावन्निमित्तभूतं द्रव्यं न प्रतिक्रामति न प्रत्याचष्टे च यदैव निमित्तभूतं द्रव्यं प्रतिक्रामति प्रत्याचष्टे च तावन्नैमित्तिकभूतं भावं न प्रतिक्रामति न प्रत्याचष्टे च तदैव नैमित्तिकभूतं भावं प्रतिक्रामति प्रत्याचष्टे च यावत्तु भावं न प्रतिक्रामति न प्रत्याचष्टे यदा तु भावं प्रतिक्रामति प्रत्याचष्टे च तावत्तत् कर्तेव स्यात् ।
तदा साक्षादकर्तव स्यात् ॥२८३।।२८४।।२८५।।
निमित्तत्वोपदेशोऽनर्थक एव स्यात् - द्रव्य अप्रतिम - अप्रत्याध्यानन अर्तृत्व निमित्तत्वनी - पिलाना निमित्तानो पहेश अनर्थ - अर्थ वगरनी ४ - नामी ०४ - निष्प्रयो०४न ४ोय, तदनर्थकत्वेतु - अनेतना अनsenwi तो एकस्यैवात्मनो रागादिभावनिमित्तत्वापत्तौ . ४ मामाने याला मित्तपनी
आपत्ति - प्रसंग I सते, नित्यकर्तृत्वानुषंगात् - नित्य त्वना - सहा पिन अनुषंगने - प्रसंगने दी मोक्षाभावः प्रसजेच्च - मोक्ष अमावनी प्रसंग आवे - ततः - तथा परद्रव्यमेव - ५२द्रव्य ४ आत्मनो रागादि भावनिमित्तमस्तु - सामाना राहिलावन मित्त महो! तथा सति तु - अनेभसते. तो रागादीनामकारक एवात्मा - भात्मा सहिनी २४४- ४ छे. तथापि - तथापि - तो ५९ यावत् - न्यi aol निमित्तभूतं द्रव्यं न प्रतिक्रामति न प्रत्याचष्टे च - निमित्त मूतने द्रव्यने नथी प्रतिक्षामती भने नथी प्रत्याध्यान उरतो, तावत् - त्यो बी नैमित्तिकभूतं भावं न प्रतिक्रामति न प्रत्याचष्टे च - नमित्तिभूत भावने नथी प्रतिक्षामती भने नथी प्रत्याध्यान तो, यावत्तु - अने या भावं न प्रतिक्रामति न प्रत्याचष्टे - भावने नथी प्रतिक्षामतो - नथी प्रत्याभ्यान रतो, तावत् - त्या या तत्कतैव स्यात् - तेनो - मावनी ४ होय. यदैव - ज्यारे ४ द्रव्यं निमित्तभूतं प्रतिक्रामति प्रत्याचष्टे च - निमित्तभूत द्रव्यने प्रतिकामे छ भने प्रत्याध्यान १३छ, तदैव - त्यारे ४ नैमित्तिकभूतं भावं प्रतिक्रामति प्रत्याचष्टे च - नैमित्तिभूत मापने प्रतिकामे छ भने प्रत्याध्यान १३ छ, यदा तु - अने स्यारे भावं प्रतिक्रामति प्रत्याचष्टे च - मावने प्रतिछे अने प्रत्याध्यान १३ छ, तदा - त्यारे साक्षात् अकर्तव स्यात् - साक्षात् - प्रत्यक्ष - प्रगट भत्ता ४ खोय. || इति 'आत्मख्याति' आत्मभावना ॥२८३।।२८४||२८५||
४८३