________________
બંધ પ્રરૂપક સપ્તમ અંકઃ સમયસાર ગાથા ૨૭ અધ્યવસાન સ્વાર્થક્રિયાકારિ કયા કારણથી નથી ? તો કે -
अज्झवसाणणिमित्तं जीवा बझंति कम्मणा जदि हि । मुचंति मोक्खमग्गे ठिदा य ता किं करोसि तुमं ॥२६७॥ અધ્યવસાન નિમિત્તે જીવો ખરે ! રે, જો કર્મથી બંધાય;
ने भोक्षमार्ग स्थित भूय छ ३, ते शुं ४३ तुं 'i'य ?... मानी. २९७ અર્થ - જે ખરેખર ! અધ્યવસાન નિમિત્તે જીવો કર્મથી બંધાય છે અને મોક્ષમાર્ગે સ્થિત મૂકાય છે, તે શું તું કરે છે? ૨૬૭
आत्मख्याति टीका कुतो नाध्यवसानं स्वार्थक्रियाकारि ? इति चेत् -
अध्यवसाननिमित्तं जीवा बध्यते कर्मणा यदि हि ।।
मुच्यते मोक्षमार्गे स्थिताश्च तत् किं करोषि त्वं ॥२६७॥ यत्किल बंधयामि मोचयामीत्यध्यवसानं तस्य हि स्वार्थक्रिया यद्वंधनं मोचनं जीवानां । जीवस्तु - अस्याध्यवसायस्य सद्भावेऽपि
सरागवीतरागयोः स्वपरिणामयोः सद्भावात् सरागवीतरागयोः स्वपरिणामयोः अभावा- तस्याध्यवसायस्याभावेऽपि न बध्यते न मुच्यते ।
बध्यते मुच्यते च । ततः परत्राकिंचित्करत्वान्नेदमध्यवसानं स्वार्थक्रियाकारि ततश्च मिथ्यैवेति भावः ॥२६७||
આત્મખ્યાતિ ટીકાર્ય જે ખરેખર ! હું બંધાવું છું, હું મૂકાવું છું એવું અધ્યવસાન તેની સ્વાર્થક્રિયા જીવોનું જે બંધન, भोयन छे. ५ त -
आत्मभावना -
कुतो नाध्यवसानं स्वार्थक्रियाकारि इति चेत् - या रथी अध्ययन स्वार्थ MAIN नथी ? भने पूछो तो - यदि हि . ५२५२ ! जीवाः अध्यवसाननिमित्तं कर्मणा बध्यते - अध्यवसानिमित्त या बंधाय छ, मोक्षमार्गस्थिताश्च मुच्यते - भने भोसमा स्थिती काय छ, तत् किं त्वं करोषि - शुतुं ३छ ? ॥ इति गाथा आत्मभावना ॥२६७|| यत् किल - ५२५२ ! बंधयामि मोचयामीत्यध्यवसानं -बंधाधुंधु, आधु अध्यान, तस्य हि स्वार्थक्रिया - तनी सुट५३ स्वार्थ लिया - ५ - पोतानी अर्थ या यबंधनं मोचनं जीवानां - पोर्नुबधन भोयन (छ). जीवस्तु - ५१ पतो अस्याध्यवसायस्य सद्भावेऽपि - मा अध्यवसायना समावे ५ - वामi va, सरागवीतरागयोः स्वपरिणामयोः अभावात् - सराय-वीत। मेवा परिक्षामन - पोताना परिक्षामना समापने बीच न बध्यते न मुच्यते - नथीबंधाता नथी भूगती, (माथी बटुं) सरागवीतरागयोः स्वपरिणामयोः सद्भावात् - સરાગ-વીતરાગ એવા સ્વપરિણામના - પોતાના પરિણામના સદ્ભાવને લીધે - હોવાપણાને લીધે, तस्याध्यवसायस्याभावेऽपि - अध्यवसायनामा ५०, बध्यते मुच्यते च - बंधायछे भने भूमय छे. ततः . तेथी रीने परत्र - ५२ - ५२स्थणे अकिंचित्करत्वात् - मयत५२ पाने बी नेदमध्यवसानं स्वार्थक्रियाकारि - भा अध्यक्सान स्वार्थ Bार नथी, स्व-पोतानी माया नाई नथी, ततश्च - अने तथा
रीने ४ मिथ्यैवेति भावः - मिथ्या ४ छ - शेगट ४ छ भला . ।। इति 'आत्मख्याति' आत्मभावना ||२६७||
४७