________________
સમયસાર : આત્મખ્યાતિ
અને બાહ્ય વસ્તુ દ્વિતીય પણ બંધહેતુ છે એમ કહેવું શક્ય નથી –
वत्थु पडुच्च जं पुण अज्झवसाणं तु होइ जीवाणं । ण य वत्थुदो दु बंधो अज्झवसाणेण बंधोत्थि ॥२६५॥ વસ્તુને આશ્રી વળી જીવનું રે, હોય છે અથવસાન;
પણ વસ્તુથી બંધ ન બંધ છે રે, અધ્યવસાનથી જણ... અજ્ઞાની બાંધે. ૨૬૫ અર્થ - જે પુનઃ અધ્યવસાન તે જીવોને વસ્તુને આશ્રીને હોય છે, પણ વસ્તુ થકી બંધ નથી હોતો, અધ્યવસાનથી બંધ છે. ૨૬૫
. आत्मख्याति टीका न च बाह्यवस्तु द्वितीयोऽपि बंधहेतुरिति शक्यं वक्तुं -
वस्तु प्रतीत्य यत्पुनरध्यवसानं तु भवति जीवानां ।
न च वस्तुतस्तु बंधोऽध्यवसानेन बंधोस्ति ॥२६५॥ अध्यवसानमेव बंधहेतुर्न तु बाह्यवस्तु तस्य बंधहेतोरध्यवसानस्य हेतुत्वेनैव चरितार्थत्वात्, तर्हि किमर्थो बाह्यवस्तुप्रतिषेधः ? अध्यवसानप्रतिषेधार्थः ।
अध्यवसानस्य हि बाह्यवस्तु आश्रयभूतं न हि बाह्यवस्त्वनाश्रित्य अध्यवसानमात्मानं लभते । यदि बाह्यवस्त्वनाश्रित्यापि अध्यवसानं जायेत तदा यथा वीरसूसुतस्याश्रयभूतस्य सद्भावे वीरसूसूनुं हिनस्मीत्यध्यवसायो जायते, तथा बंध्यासुतस्याश्रयभूतस्यासद्भावेऽपि वंध्यासुतं हिनस्मीत्यध्यवसायो जायेत । न च जायते । ततो निराश्रयं नास्त्यध्यवसानमिति प्रतिनियमः । तत एव चाध्यवसानाश्रयभूतस्य बाह्यवस्तुनोऽत्यंतप्रतिषेधः हेतुप्रतिषेधेनैव हेतुमप्रतिषेधात् । न च बंधहेतुहेतुत्वे सत्यपि बाह्यं वस्तु बंधहेतुः स्यात् ईर्यासमितिपरिणतयतींद्रपदव्यापाद्यमानवेगापतत्कालचोदितकुलिंगवत् बाह्यवस्तुनो बंधहेतुहेतोरप्यबंधहेतुत्वेन बंधहेतुत्वस्यानैकांतिकत्वात् । अतो न बाह्यवस्तु जीवस्यातद्भावो बंधहेतुः । अध्यवसानमेव तस्य तद्भावो बंधहेतुः ॥२६५।।
आत्मभावना -
न च बाह्यवस्तु द्वितियोऽपि बंधहेतुरिति शक्यं वक्तुं - मने बास्तु द्वितीय ५१ पतु छ म शय नथी - यत् पुनरध्यवसानं तु जीवानां - पुन: पोर्नु मध्यसान (a) ती वस्तु प्रतीत्य भवति - वस्तुने भाश्रीन धेय छ, न च वस्तुतस्तु बंधो - अने. वस्तु थी. ४ बंध नथी, अध्यवसानेन बंधोऽस्ति - अध्यक्सानी बंध छ. ।। इति गाथा आत्मभावना ॥२६५|| अध्यवसानमेव बंधहेतुः - अध्यक्सान पहेतु छ, न तु बाह्य वस्तु - न वस्तु, शनेबीचे ? तस्य बंधहेतोरध्यवसानस्य हेतुत्वेनैव चरितार्थत्वात् - तेनु- ते बास्तुनुं बघतु वा अध्यक्सानना तुपारी ४ यरितार्थ छेतेनेबीय. तर्हि किमर्थो बाह्यवस्तु प्रतिषेधः ? तो पछी 40 वस्तुनो प्रतिष शुंअर्थ ? अध्यवसान प्रतिषेधार्थः - अध्यवसान प्रतिषेधार्थ - अध्यक्सानन निषेध अर्थ - १२॥ शुं ? अध्यवसानस्य हि बाह्य वस्तु आश्रयभूतं - १२ अध्यक्सानने या वस्तुमाश्रयभूत छ, न हि बाह्य वस्त्वनाश्रित्य अध्यवसानमात्मानं लभते - કારણકે નિશ્ચયે કરીને બાહ્યવસ્તુને અનાશ્રીને - આશ્રયા વિના અધ્યવસાન આત્માને - પોતાને પામતું નથી, अध्यक्साननो आत्माल यतो नथी, यदि -को बाह्यवस्त्वनाश्रित्यापि अध्यवसानं जायेत -40 वस्तुने अनाश्रीने ५९. - नाश्रीने ५५ अध्यवसान ७५४, तदा - तो यथा - हेभ वीरसूसुतस्याश्रयभूतस्य सद्भावे - आश्रयाभूत मेवा वीर सूसुतन - वीरमसूत्रमा समावे-छोवापामा वीरसूसूनुं हिनस्मि इति अध्यवसायो जायते - वीर सूसनुने - वीर असूपुत्रने
वा अध्याय ४न्छ, तथा • तेम वंध्यासुतस्याश्रयभूतस्या सद्भावेऽपि . भायाभूत वा ध्यासुतना मसमावे ५९५ - नोवामा ५. वंध्यासुतं हिनस्मि इति अध्यवसायो जायेत -
४30