________________
બંધ પ્રરૂપક સપ્તમ અંકઃ સમયસાર ગાથા ૨૩-૨૪૧ इह खलु यथा कश्चित् पुरुषः
एवं मिथ्यादृष्टिः स्नेहाभ्यक्तः
आत्मनि रागादीन् कुर्वाणः स्वभावत एव रजोबहुलायां भूमौ स्थितः स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके शस्त्रव्यायामकर्म कुर्वाणः
कायवाङ्गमनःकर्म कुर्वाणो - अनेकप्रकारकरणैः
ऽनेकप्रकारकरणैः सचित्ताचित्तवस्तूनि निघ्नन्
सचित्ताचित्तवस्तूनि निघ्नन् रजसा बध्यते ।
कर्मरजसा बध्यते । तस्य कतमो बंधहेतुः ? --
तस्य कतमो बंधहेतुः ? न तावत् स्वभावत एव रजोबहुला भूमिः,
न तावत् स्वभावत एव कर्मयोग्यपुद्गल बहुलो लोकः, स्नेहानभ्यक्तानामपि तत्रस्थानां तत्प्रसंगात् ।
सिद्धानामपि तत्रस्थानां तत्प्रसंगात । न शस्त्रव्यायामकर्म,
न कायवाङ्गमनःकर्म, स्नेहानभ्यक्तानामपि तस्मात् तत्प्रसंगात् । यथाख्यातसंयतानामपि तत्प्रसंगात् । नानेकप्रकारकरणानि,
नानेकप्रकारकरणानि, स्नेहानभ्यक्तानामपि तैस्तत्प्रसंगात् ।
केवलज्ञानिनामपि तत्प्रसंगात् ।। न · सचित्ताचित्तवस्तूपघातः,
न सचित्ताचित्तवस्तूपघातः, स्नेहभ्यक्तानामपि तस्मिंस्तत्प्रसंगात् । समितितत्पराणामपि तत्प्रसंगात् । ततो न्यायबलेनैवैतदायातं
ततो न्यायबलेनैवैतदायातं यत्तस्मिन् पुरुषे स्नेहाभ्यंगकरणं
यदुपयोगे रागादिकरणं । स बंधहेतुः ।
स बंधहेतुः ॥२३७-२४१।।
स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके - माथी ४ भयोग्य पुबge - या पुरण पुल छ मेवा सोने विषे, कायवाङ्मनःकर्म कुर्वाणो - य-वा-मन: र्भरतो, अनेकप्रकारकरणैः सचित्ताचित्तवस्तूनि निघ्नन् - मने रन २॥ वसयित्त - सवअयित्त - ® वस्तुओsuri कर्मरजसा बध्यते - भरी बंधाय छ, तस्य कतमो बंधहेतुः - तनबंध
यो छ? (१) न तावत् स्वभावत एव कर्मयोग्यपुद्गलबहुलो लोकः - (तमi) प्रथम तीनधी स्वभावधी ४ योग्य पुदगलबge-oयां
पु
छे मेवोबो (बघत) मेमाने बी ? सिद्धानामपि तत्रस्थानां तप्रसंगात् - सिद्धाने पर तत्रस्थान - त्या स्थिति नारावासीनतेन -बंधन प्रसंगने बी. (२) न कायवाङ्मनःकर्म - नथी आय-वा-मन: भ (
i d), शानेबी ? यथाख्यात - संयतानामपि तत्प्रसंगात् : यथाण्यात संयतीने ५ तेना - बंधन प्रसंगने बीए. (3) नानेकप्रकारकरणानि - नथी भने रन २ (बघत), थाने बी? केवलज्ञानिनामपि तत्प्रसंगात् शानामाने ना - बंधन प्रसंगने बी. (४) न सचित्ताचित्तवस्तूपघातः - नथी सयित - स७१ अयित्त - भ® स्तुनो धात (
४), शाने बी ? समितितत्पराणमपि तप्रसंगात् - समिति तत्परीने ५० तेना - बंधना प्रसंगने बीधे. ततो न्यायबलेनैवैतदायातं . तेथी न्यायलयी ४ मा माधुं - उपयोगे रागादिकरणं - 64योगमा AusP3 - राcिk २ स बंधहेतुः . व बंधतु छ. ॥ इति 'आत्मख्याति' आत्मभावना ॥२३७||२३८||२३९||२४०||२४१॥
3८७