________________
નિર્જરા પ્રરૂપક ષષ્ઠ અંક સમયસાર ગાથા ૨૧૮-૨૧૯ णाणी रागप्पजहो सबदब्बेसु कम्ममझगदो । णो लिप्पदि रजएण दु कद्दमझे जहा कणयं ॥२१८॥ अण्णाणी पुण रत्तो सचदव्येसु कम्ममज्झगदो । लिप्पदि कम्मरएण दु कद्दममझे जहा लोहं ॥२१९॥ સર્વ દ્રવ્યમાં રાગ છોડતો રે, જ્ઞાની કર્મ મધ્યમાંય; કનક જેમ કાદવ મધ્યમાં રે, રજથી નજ લેપાય. રે જ્ઞાની. ૨૧૮ અજ્ઞાની તો સર્વદ્રવ્યમાં રે, રક્ત કર્મ મધ્યમાંયઃ
दो माह मध्यमा ३, २४थी पाय... २ शान नित्य बत... २१८ અર્થ - સર્વ દ્રવ્યોમાં રાગનો પ્રહાયક (સર્વથા છોડનારો) એવો શાની કર્મામધ્યગત છે તો જરા ५५ २४थी पाती नथी - ६ मध्ये उनी (सोनानी) म. २१८
અજ્ઞાની પુનઃ સર્વ દ્રવ્યોમાં રક્ત (રાગયુક્ત) એવો કર્મ મધ્યગત છતો કર્મરજથી લેપાય જ છે – કાદવ મધ્યે લોહની જેમ. ૨૧૯
आत्मख्याति टीका ज्ञानी रागप्रहायः सर्वद्रव्येषु कर्ममध्यगतः । नो लिप्यते रजसा नु. कर्दममध्ये यथा कनकं ॥२१८॥ अज्ञानी पुना रक्तः सर्वद्रव्येषु कर्ममध्यगतः ।
लिप्यते कर्मरजसा कर्दममध्ये यथा लोहं ॥२१९॥ यथा खलु कनकं
तथा किल ज्ञानी कर्दममध्यगतमपि कर्दमेन न लिप्यते कर्ममध्यगतोऽपि कर्मणा न लिप्यते तदलेपस्वभावत्वान्,
सर्वपरद्रव्यकृतरागत्यागशीलत्वे सति
तदलेपस्वभावत्वात् (ज्ञान्येव) | यथा लोहं.
तथा किलाज्ञानी कर्दममध्यगतं सत्कर्दमेन लिप्यते । कर्ममध्यगतः सन् कर्मणा लिप्यते तद्लेपस्वभावत्वात्,
सर्वपरद्रव्यकृतरागोपादानशीलत्वे सति तल्लेपस्वभावत्वात् ॥२१८||२१९||
।
आत्मभावना
णाणी - ज्ञानी - शानी सव्वदव्वेसु रागप्पजहो - सर्वद्रव्येषु रागप्रहायः- - सर्व द्रव्योमी रामाय - सानो
ea छोडनारी वो कम्ममज्झगदो - कर्ममध्यगतः - मध्यगत रजएण दु णो लिप्पदि - रजसा तु नो लिप्यते--निश्चये शनश २४थी नदीपाती, अनीभ ? तथा जहा कद्दममज्झेव - यथा कर्दममध्ये कनकं - हेम भमध्ये - 384 मध्ये ७ - सोनु. ॥२१८|| अण्णाणी - अज्ञानी पुनः - ५ मशानी सव्वदव्वेसु रत्तो - सर्वद्रव्येषु रक्तः - दु लिप्पदि - कर्मरजसा तु लिप्यते - २४थी बेयाय ४ छ, अ भ ? जहा कद्दममज्झं लोहं - यथा कर्दममध्ये लोहं - म ईभमध्ये - 8 मध्ये बोर्ड - बोई. ॥२१९॥ इति गाया आत्मभावना ॥२१८-२१९|| यथा खलु कनकं - म ५३५२ ! नये AASH - सोनु कर्दममध्यगतमपि - म - 6 - मध्यरत छti कर्दमेण न लिप्यते - ईभया - 8थी नयी पातुं - ५२, शनेबी ? तदलेपस्वभावत्वात् - तेना
૩૧૭