________________
નિર્જરા પ્રરૂપક ષષ્ઠ અંકઃ સમયસાર ગાથા ૨૦૩
पारु, ते ५ उयु छ ? तो -
आदहि दव्वभावे अपदे मोत्तूण गिण्ह तह णियदं । । थिरमेगमिमं भावं उवलंब्भंतं सहावेण ॥२०३॥ આત્મામાં દ્રવ્ય - ભાવો અપદો રે, મૂકી ગ્રહ નિયત એહ;
સ્થિર એક ભાવ સ્વભાવથી રે, અનુભવાતો જેહ રે... જ્ઞાની નિર્જરા નિત્ય કરંત. ૨૦૩ અર્થ - આત્માને વિષે દ્રવ્ય ભાવોને અપદોને મૂકીને સ્વભાવથી ઉપલંભ થઈ રહેલો તથા પ્રકારે નિયત એવો સ્થિર એક આ ભાવ ગ્રહ ! ૨૦૩
આત્મખ્યાતિ ટીકા किन्नाम तत्पदं ? इत्याह -
आत्मनि द्रव्यभावानपदानि मुक्त्वा गृहाण तथा नियतं ।
स्थिरमेकमिमं भावं उपलभ्यमानं स्वभावेन ॥२०३॥ इह खलु भगवत्यात्मनि बहूनां द्रव्यभावानां मध्ये ये किल अतत्स्वभावेनोपलभ्यमानाः
यस्तु तत्स्वभावेनोपलभ्यमानो अनियतत्वावस्थाः,
नियतत्वावस्थः, अनेके, क्षणिकाः, व्यभिचारिणो भावाः
एकः, नित्यः, अव्यभिचारी भावः, ते सर्वेऽपि स्वयमस्थायित्वेन
स एक एव स्वयं स्थायित्वेन स्थातुः स्थानं भवितुमशक्यत्वात्*
स्थातुः स्थानं भवितुं शक्यत्वात् अपदभूताः ।
पदभूतः ।
ततः सर्वानेवस्थायिभावान् मुक्त्वा स्थायिभावभूतं परमार्थरसतया स्वदमानं ज्ञानमेकमेवेदं स्वायं ।।२०३।।
आत्मभावना -
किं नाम तत्पदं ? इत्याह - भार निश्चये उशन ५६ यु छ ? तो - आदमि दव्वभावे अपदे मोत्तूण - आत्मनि द्रव्यभावानपदानि मुक्त्वा - मामाने विषे द्रव्य - मावो मेवा अपहोने हीन, सहावेण उवलंब्भंतं - स्वभावेन उपलभ्यमानं - स्वभावथा 6रल्यमान - G५लमा २४सो - अनुवाद वो तह णियदं - तथा नियतं - तथा नियत थरमेगमिमं भावं गिण्ह - स्थिरमेकमिमं भावं गृहाण - स्थिर मामा ! || इति गाथा आत्मभावना ॥२०३।।...--.-....----- इह खलु - महा ५३५२ ! निश्चये रीने भगवत्यात्मनि - भगवत् मात्माने विष बहूनां द्रव्यभावानां मध्ये - 4g द्रव्य मावोनी मध्ये ये किल - मी ५३५२ ! सुट५ो अतत्स्वभावेनोपलभ्यमानाः - सतत् स्वाथी 6५सयमान - अनुलवा २3 मेवा अनियतत्वावस्थाः - अनित५५९॥ अवस्थामा अनेके क्षणिकाः व्यभिचारिणो भावाः - भने व्यमियारी मावी, ते सर्वेऽपि - ते सर्व ५ अपदभूताः - अपहभूत छ. शनी ? स्वयमस्थायित्वेन - स्वयं - पो अस्थायि५॥ शने स्थातुः स्थानं भवितुमशक्यत्वात् (पाठाःअशक्तत्वात्) स्थातार्नु - स्थिति કરનારનું સ્થાન હોવાના અશક્યપણાને લીધે (પાઠાં. અશક્તપણાને લીધે) यस्तु - ५० तत्त्स्वभावेनोपलभ्यमानः . त समावधी पक्षल्यमान - Gपलमती २दो - अनुभवायी नियतत्वावस्थः - नियत५॥ अवस्थावामी एकः नित्यः अव्यभिचारी भावः - नित्य अव्यभियारीमा, स एक एव - ४ पदभूतः - पहभूत छ. शानबीच ? स्वयं स्थायित्वेन - स्वयं स्थायि५॥ शने स्थातुः
૨૪૫