________________
હવે એ જ દર્શાવે છે
सेवंतोवि ण सेवइ असेवमाणो वि सेवगो कोई ।
पगरणचेट्ठा कस्सवि ण य पायरणोत्ति सो होई ॥१९७॥
સેવંતો ય ન સેવતો રે, સેવતો અસેવંતો ય;
પ્રકરણ ચેષ્ટા કોઈની રે, પ્રાકરણો ન તે હોય... રે શાની નિર્જરા નિત્ય કરંત. ૧૯૭ અર્થ - સેવતાં છતાં સેવતો નથી, કોઈ અસેવમાન (નહિ સેવતો) છતાં સેવક છે, કોઈની પણ પ્રકરણ ચેષ્ટા હોય છે અને તે ‘પ્રાકરણ' એમ હોતો નથી. ૧૯૭
आत्मख्याति टीका
अथैतदेव दर्शयति
નિર્જરા પ્રરૂપક ષષ્ઠ અંકઃ સમયસાર ગાથા ૧૯૭
सेवमानोऽपि न सेवते असेवमानोऽपि सेवकः कश्चित् ।
प्रकरणचेष्टा कस्यापि न च प्राकरण इति स भवति ॥ १९७॥
यथा कश्चित् प्रकरणे व्याप्रियमाणोपि
प्रकरणस्वामित्वाभावात् न प्राकरणिकः,
अपरस्तु तत्राव्याप्रियमाणोपि तत्स्वामित्वात्
प्राकरणिकः ।
-
आत्मभावना -
सेवंतो वि ण सेवइ सेवमानोऽपि न सेवते
सेवमान सेवतो
अथेतदेव दर्शयति हवे मे ४ वे छे छतां नथी सेवतो, कोई असेवमाणोवि सेवको कश्चित् असेवमानोऽपि सेवकः - डोध असेवमान - नहि सेवतो छतां सेव सेवनारी छे. (खत्र दृष्टांत) कस्सवि पगरणचेट्ठा कस्यापि प्रकरणचेष्टा - श्रेर्धनी पक्ष प्र२श येष्टा छे, ण य सो पायरणोत्ति होई न च सः प्राकरण इति भवति - अने ते प्रारस - प्ररशनो स्वामी ओम नथी होतो. ॥ इति गाथा आत्मभावना 1198011
तथा सम्यग्दृष्टिः
पूर्व संचितकर्मोदयसंपन्नान् विषयान् सेवमानोऽपि रागादिभावानामभावेन विषयसेवनफल स्वामित्वाभावाद सेवक एव ।
मिथ्यादृष्टस्तु विषयानसेवमानोऽपि
रागादिभावानां सद्भावेन विषयसेवनफलस्वामित्वात् सेवक एव || १९७।।
-
-
यथा- प्रेम, दृष्टांत छे - कश्चित् - ६ प्रकरणे व्याप्रियमाणोपि - अरशमां अर्थभां व्याप्रियभाश - व्यामृत थ रीछतां न प्राकरणिकः - प्राडरशिङ नथी, प्रहरश - अर्थ भेनुं छे वो अर्थात् प्रशनो स्वाभी नथी. शाने सीधे ? प्रकरणस्वामित्वाभात् - प्रकरशना - स्वामित्वना स्वाभिपशाना खभावने बीधे नहि होवापशाने बीधे अपरस्तु परी तो तत्राव्याप्रियमाणोपि त्यां प्रहरशमां भव्याप्रियभाश व्यावृत नहि थयेलो छतां प्राकरणिकः - आडरशिङ - अर्डर - अर्थ भेनुं छे भेवो अर्थात् प्रहरशनो स्वाभी छे. शाने बीधे ? तत्स्वामित्वात् तेना - ते પ્રકરણના સ્વામિત્વ - સ્વામિપણાને લીધે.
तथा - तेभ (खा हाष्टति5) सम्यग्दृष्टिः - सभ्य दृष्टि पूर्वसंचितकर्मोदयसंपन्नान् विषयान् सेवमानोऽपि - पूर्वसंचित कुर्मोध्यथी संपन - सांपडेला विषयो सेवतो छतां असेवक एव - खसेवा ४ छे - नहि सेवनारो ४ छे, शाने बीधे ? विषयसंवनफलस्वामित्वाभावात् - વિષય સેવનના ફલના સ્વામિત્વના - સ્વામીપણાના અભાવને લીધે. એમ પણ साथी ने ? रागादिभावानामभावेन नसेवमानोऽपि - रागाहि भावोना खभावे दुरीने नहि होवापशाने उरीने मिथ्यादृष्टस्तु - पक्ष मिथ्यादृष्टि तो विषयसेवनफलस्वामित्वात् - વિષય સેવનના ફૂલના સ્વામિત્વને - સ્વામિપણાને बी. खेम पत्र शाथी ने ? रागादिभावानां सद्भावेन - राजाहि भावोना सद्दलावे उरीने होवापशाने उरी ॥ इति 'आत्मख्याति' आत्मभावना 1198011
૨૧૯
-
+