________________
अथ कर्मणो मोक्षहेतुतिरोधानकरणं साधयति -
ज्ञानस्य सम्यक्त्वं
मोक्षहेतुः स्वभावः
परभावेन
मिथ्यात्वनाम्ना कर्ममलेना
वच्छन्नत्वात् तिरोधीयते
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः । मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञातव्यं ॥ १५७ ॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः । अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यं ॥ १५८ ॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः । कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यं ॥ १५९ ॥
સમયસાર : આત્મખ્યાતિ
आत्मख्याति टीका
परभावभूतमलावच्छन्न
श्वेतवस्त्रस्वभावभूत
श्वेतस्वभाववत्,
જ્ઞાનનું સમ્યક્ત્વ मोक्षहेतु स्वभाव - પરભાવથી
-
મિથ્યાત્વ' નામના કર્મમલથી અવચ્છન્નપણાને લીધે તિરોહિત થાય છે પરભાવભૂત મલથી અવચ્છન્ન શ્વેત વસ્ત્રના સ્વભાવભૂત શ્વેત સ્વભાવની જેમ,
ज्ञानस्य ज्ञानं
मोक्षहेतुः स्वभावः
परभावेना
ज्ञाननाम्ना कर्ममलेना
-
वच्छन्नत्वात्
तिरोधीयते
परभावभूतमलावच्छन्न
श्वेतवस्त्रस्वभावभूत
श्वेतस्वभाववत्,
अतो मोक्षहेतुतिरोधानकरणात् कर्म प्रतिषिद्धं || १५७||१५८||१५९||
આત્મખ્યાતિ ટીકાર્થ
-
८०
ज्ञानस्य चारित्रं मोक्षहेतुः स्वभावः परभावेन
कषायनाम्ना कर्ममलेना
वच्छन्नत्वात् तिरोधीयते
જ્ઞાનનું જ્ઞાન મોક્ષહેતુ સ્વભાવ - પરભાવથી
‘અજ્ઞાન’ નામના કર્મમલથી અવચ્છન્નપણાને લીધે તિરોહિત થાય છે પરભાવભૂત મલથી અવચ્છન્ન શ્વેત વસ્ત્રના સ્વભાવભૂત શ્વેત સ્વભાવની જેમ,
એથી કરીને મોક્ષહેતુના તિરોધાન કરણને લીધે કર્મ પ્રતિષિદ્ધ છે. ૧૫૭, ૧૫૮, ૧૫૯
परभावभूतमलावच्छन्न श्वेतवस्त्रस्वभावभूत
श्वेतस्वभाववत् ।
-
જ્ઞાનનું ચારિત્ર મોક્ષહેતુ સ્વભાવ પરભાવથી
डोनी ठेभ ? परभावभूत मलावच्छन्न श्वेतवस्त्रस्वभावभूत श्वेतस्वभाववत् परभावभूत भाथी अवस्छन- खाय्छाहित श्वेतवस्त्रना स्वभावभूत चेत स्वभावनी प्रेम. खा उपरथी शुं इसित थयुं ? अतो- खेथी अरीने मोक्षहेतु तिरोधानकरणात् - भोक्षहेतुना तिरोधान अरशने बीधे खाछाधान अश्वापशाने बीधे कर्म प्रतिषिद्धं - अर्भ प्रतिषिद्ध छे - प्रतिषेधवायां निषेधवामां आवे छे. ॥ इति 'आत्मख्याति' आत्मभावना ||१५७ || १५८|| १५९ ।।
'दुषाय' नामना दुर्भभलथी અવચ્છન્નપણાને લીધે, તિરોહિત થાય છે પરભાવભૂત મલથી અવચ્છન્ન, શ્વેત વસ્ત્રના સ્વભાવભૂત શ્વેત સ્વભાવની જેમ