________________
સમયસાર : આત્મખ્યાતિ
પક્ષીતિક્રાંત જ સમયસાર એમ અવસ્થિત રહે છે -
सम्मइंसणणाणं एवं लहदित्ति णवरि ववदेसं । सव्वणयपक्खरहिदो भणिदो जो सो समयसारो ॥१४४॥ સમ્ય દર્શન જ્ઞાન એ, લહે નામ માત્ર જ ધાર રે; सर्व नय ५६ रहित , मीयो ( यो) समयसा२. ३...
અજ્ઞાનથી કર્તા આતમા, જ્ઞાને અકર્તા જાણ રે. ૧૪૪ थार्थ - भा (भे; मात्मा ४) सभ्यर्शन - शान में उस व्य५१ (नम नि) 4: छ. સર્વ નય પક્ષથી રહિત એવો જે કહેવામાં આવ્યો, તે સમયસાર છે. ૧૪૪
आत्मख्यातिटीका पक्षातिक्रांत एव समयसार इत्यवतिष्ठते -
सम्यग्दर्शनज्ञानमेतल्लभत इति केवलं व्यपदेशं ।
सर्वनयपक्षरहितो भणितो यः स समयसारः ॥१४४॥ अयमेक एव केवलं सम्यग्दर्शनज्ञानव्यपदेशं किल लभते । यः खल्वखिलनयपक्षाक्षुण्णतया विश्रांतसमस्तविकल्पव्यापारः स समयसारः । यतः प्रथमतः श्रुतज्ञानावष्टंभेन ज्ञानस्वभावमात्मानं निश्चित्य ततः खल्वात्मख्यातये परख्यातिहेतूखिला एवेंद्रियानिंद्रिबबुद्धीखधीर्य आत्माभिसुखीकृतमतिज्ञानतत्त्वः, तथा नानाविधपक्षालंबनेनानेकविकल्पैराकुलयंतीः श्रुतज्ञानबुद्धीरप्यबधीर्य श्रुतज्ञानतत्त्वमप्यात्माभि मुखीकुर्वन्नत्यंतमविकल्पो भूत्वा झगित्येव स्वरसत एव व्यक्तीभवंतमादिमध्यांतविसुक्तमनाकुलमेकं केवलमखिलस्यापि विश्वस्योपरि तरंतमिवाखंडप्रतिभासमयमनंतविज्ञानघनं परमात्मानं समयसारं विंदन्नेवात्मा सम्यग्दृश्यते ज्ञायते च ततः सम्यग्दर्शनं ज्ञानं च समयसार एव । ।।१४४।।
आत्मभावना -
पक्षातिक्रांत एव समयसार इत्यवतिष्ठते - Aaulasid °४ समयसार मे मतिले छ - अवस्थित २३ छ. एतत् केवलं व्यपदेशं लभते - - मात्र व्यपदेश - नामनिर्देश छ, सर्वनयपक्षरहितो - सर्वनय पक्षथी २रित वो यः भणितः - वामां आव्यो, स समयसारः - ते समयसार छे. ।। इति गाथा आत्मभावना ||१४४।। सम्यग्दर्शनज्ञानम् - सभ्यर्शन - शान अयमेक एव - भा - प्रत्यक्ष अनुभवाती समयसा२ - शुद्ध मात्मा केवलं सम्यग्दर्शनज्ञानव्यपदेशं किल लभते - ५३५२ ! निश्चयेशने उस - मात्र सभ्यर्शन - शान - व्यपदेश - नामनिर्देश छ, पामेछ. यः खलु - ५२५२ ! निश्चये उरीने अखिलनयपक्षाक्षुण्णतया - भनि नयपक्षधी भएता परीने - न3 yes ४१५॥ जरी -
न त थापामेशने विश्रांतसमस्तविकल्पव्यापारः - समस्त वि५ व्यापार विश्रांत - विराम पाभी गयेर छ लेना मेवो छ, स समयसारः - ते समयसार छे. २१ शुं? यतः - १२९५३ - (१) प्रथमतः श्रुतज्ञानावष्टंभेन ज्ञानस्वभावमात्मानं निश्चित्य - प्रथमथी श्रुतशानना भवष्टमयी शनिस्वभाव मात्माने निश्चित री, (२) ततः खल्वात्मख्यातये - पछी नश्ये रीने ५३५२ ! भात्मध्यातिने अर्थ परख्यातिहेतूनखिला एवेंद्रियानिद्रियबुद्धीरवधीर्य - ५२ण्यातितु मेवी मजिस °४ - समस्त ४ द्रिय - भनिद्रिय बुद्धिमान अवधारी, अवगी आत्माभिमुखीकृतमतिज्ञानतत्त्वः - भलिशान तत्पने मात्मामिभु५ - आत्मसन्मु५ रीहीधुंछ, मेवो (3) तथा नानाविधपक्षालंबनेनानेकविकल्पैराकुलयंतीः श्रुतज्ञानबुद्धीरप्यवधीर्य - तथा नानाविध पक्षोन भाबनयी भने विपो व मापुस २ती श्रुतशान बुद्धिमाने ५९५ - अवधारी - भगी , श्रुतज्ञानतत्त्वमपि आत्माभिमुखीकुर्वन् - श्रुतज्ञानतत्यने ५५५ मात्माभिमु५ ४२तो, अत्यंतमविकल्पो भूत्वा - अत्यंत विस्य थने, (४) झगित्येव - 32 सन ४ स्वरसत एव व्यक्तीभवंतम् - स्वरसथी ४ - आपोमा५४ व्यात थता आदिमध्यांतविमुक्तम् -
૬૯૮