________________
સમયસાર : આત્મખ્યાતિ
પુદ્ગલ દ્રવ્યથી પૃથગુભૂત જ એવો જીવનો પરિણામ છે –
जीवस्स दु कम्मेण य सह परिणामा हु होति रागादी । एवं जीवो कम्मं च दोवि रागादिभावभावण्णा ॥१३७॥ एकस्स दु परिणामो जायदि जीवस्स रागमादीहिं । ता कम्मोदयहेदूहिं विणा जीवस्स परिणामो ॥१३८॥ જીવના કર્મની સાથે જો, રાગાદિ પરિણમ્યો હોય રે; એમ રાગાદિ ભાવ પામિયા, જીવ ને કર્મ એ દોય રે... અજ્ઞાનથી. ૧૩૭ જીવ એકનો જ રાગ આદિથી, ઉપજે છે પરિણામ રે;
तो मुर्भाध्य तु विना, छ ®वनो परिणाम ३... सशानथी. १३८ ગાથાર્થ - જીવના કર્મની સાથે રાગાદિ પરિણામો હોય છે. એમ તો જીવ અને કર્મ બન્ને ય રાગાદિને પ્રાપ્ત થયા. ૧૩૭
પણ એક જ જીવનો રાગાદિથી પરિણામ ઉપજે છે. તો કર્મોદય હેતુઓ વિના જીવનો પરિણામ હોય છે. ૧૩૮
आत्मख्यातिटीका पुद्गलद्रव्यात्पृथग्भूत एव जीवस्य परिणामः -
जीवस्य तु कर्मणा च सह परिणामा खलु भवंति रागादयः । एवं जीवः कर्म च द्वे अपि रागादित्वमापने ॥१३७॥ एकस्य तु परिणामो जायते जीवस्य रागादिभिः ।
तत्कर्मोदयहेतुभि विना जीवस्य परिणामः ॥१३८॥ यदि जीवस्य तन्निमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव रागायज्ञानपरिणामो भवतीति वितर्कः तदा जीवपुद्गलकर्मणोः । सहभूतसुधाहरिद्रयोरिव द्वयोरपि रागाद्यज्ञानपरिणामापत्तिः । अथ चैकस्यैव जीवस्य भवति रागायज्ञानपरिणामः ततः पुद्गलकर्मविपाकाद्धेतोः पृथग्भूतो जीवस्य परिणामः ||१३७||१३८|| आत्मभावना -
पुद्गलद्रव्यात्पृथग्भूत एव जीवस्य परिणामः - पुगबद्रव्यथा पृथभूत ४ मेवोनो परिणाम - जीवस्य तु - वन तो कर्मणा सह च - भनी साथे ४ रागादयः परिणामा खलु भवंति - २ परिणामी ५२५२!ीय छ, एवं - अभ तो जीवः कर्म च द्वे अपि - अनेभबनेयं रागादित्वमापन्ने - राहिपाने आपन थया - प्रात थया! ||१३७|| एकस्य तु जीवस्य - ४ ®वनी रागादिभि परिणामो जायते - Puथी परिणाम ७५०४ छ, तत् - तो क्रमोदय हेतुभिर्विना - मुर्भाध्य तुमो. विना जीवस्य परिणामः - वनो परिणाम छ. ।। इति गाथा आत्मभावना ||१३७-१३८|| . यदि - को जीवस्य - ®नो - तन्निमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव - तेनानिमित्तभूत विषयमान - विns पाभी २४ा पुल ना साथे ०४ - रागाद्यज्ञानपरिणामो भवति - २ मशान परिणाम यछ, इति वितर्कः - मेवा वित छ, तदा - तो जीवपुद्गलकर्मणोः - 04 अने पुल भने - सहभूत सुधारिद्रयोरिव - सबभूत सुधा - वरदानी म - द्वयोरपि - पन्नेयने रागाद्यज्ञानपरिणामापत्तिः - २२ मशान परिमनी भापत्ति थशे - प्रसंगमावी ५४. अथ च - सने से एकस्यैव - ४ जीवस्य - नो भवति रागाद्यज्ञानपरिणामः - शान परिमय छ, ततः - तो पछी पुद्गलकर्मविपाकाद्धेतोः पृथग्भूतो - पुस - वि५४३५ तुथी पृथग्भूत - म - माय) वो जीवस्य परिणामः - नो परिक्षामछ. ।। इति 'आत्मख्याति' आत्मभावना ।।१३७||१३८।।
१८