________________
કાંકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૧૨૭ જ્ઞાનમય ભાવ થકી શું ? અજ્ઞાનમય થકી શું થાય છે ? એ કહે છે अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि । णाणमओ णाणिस्स दु ण कुणदि तह्मा दु कम्माणि ॥ १.२७ ॥
અજ્ઞાનમય ભાવ અજ્ઞાનિનો, તેથી કરે તે કર્મ રે;
ज्ञानभय ते ४ ज्ञानिनो, तेथी हुरे न ते अर्भ रे... अज्ञानथी. १२७
ગાથાર્થ - અજ્ઞાનીનો ભાવ અજ્ઞાનમય છે, તેથી તે કર્મો કરે છે અને જ્ઞાનીનો (ભાવ) જ્ઞાનમય છે, તેથી તો તે કર્મો નથી કરતો. ૧૨૭
आत्मख्यातिटीका
किं ज्ञानमयभावात्किमज्ञानमयाद्भवतीत्याह
अज्ञानमयो भावोऽज्ञानिनः करोति तेन कर्माणि ।
अज्ञानिनो हि
सम्यक्स्वपरविवेकाभावेना -
त्यंतप्रत्यस्तमितविविक्तात्मख्यातित्वा
द्यस्मादज्ञानमय एव भावः स्यात्, तस्मिंस्तु
स्वपरयोरेकत्वाध्यासेन
ज्ञानमात्रात्स्वस्मात्प्रभ्रष्टः
पराभ्यां रागद्वेषाभ्यां सममेकीभूय
प्रवर्तिताहंकारः
स्वयं किलैषोहं रज्ये रुष्यामीति
रज्यते रुष्यति च तस्मादज्ञानमयभावादज्ञानी
परौ रागद्वेषावात्मानं कुर्वन् करोति कर्माणि ।
-
ज्ञानमयो ज्ञानिनस्तु न करोति तस्मात्तु कर्मा
ज्ञानस्तु सम्यक्स्वपरविवेकेना त्यंतोदितविविक्तात्मख्यातित्वा
द्यस्माद् ज्ञानमय एव भावः स्यात्, तस्मिंस्तु
-
स्वपरयोर्नानात्वविज्ञानेन
ज्ञानमात्रे स्वस्मिन्सुनिविष्टः पराभ्यां रागद्वेषाभ्यां पृथग्भूततया
६४७
स्वरसत एव निवृत्ताहंकारः
स्वयं किल केवलं जानात्येव
न रज्यते न च रुष्यति,
आत्मभावना
किं ज्ञानमयभावात् किम ज्ञानमयाद् भवतीत्याह - ज्ञानभय भाव थडी शुं ? अज्ञानभय भाव थडी शुं ? अज्ञानिन अज्ञानीनो अज्ञानमयो भावः - अज्ञानभय लाव (होय छे), तेन तेथी ने कर्माणि करोति ते भी डरे छे, ज्ञानिनस्तु पक्ष ज्ञानीनो तो ज्ञानमयो ज्ञानभय (भाव) होय छे, तस्मात् तु नथी करतो. ॥ इति गाथा आत्मभावना || १२७||
तेथी तो कर्माणि न करोति ते भ
तस्माद् ज्ञानमयभावात् ज्ञानी
परौ रागद्वेषावात्मानमकुर्व न करोति कर्माणि ॥१२७||
-
अज्ञानिनो हि - अज्ञानिनो खुटपसे निश्चये उरीने यस्माद् अज्ञानमय एव भावः स्यात् २ अज्ञानभय ४ लाव
होय, शाने बीधे ? सम्यक् स्वपरविवेकाभावेन सभ्य स्वपर - विवेना अभावधी अत्यंतप्रत्यंस्तमितविविक्तात्मख्यातित्वात् - अत्यंत प्रत्यस्तमित खस्त भाभी गयेस विविश्त पृथगुलूत यात्यध्यातिपशाने बीधे साम अज्ञानिनो अज्ञानभय ४ भाव होय. तस्मिंस्तु सति खने ते सते होतां स्वपरयोरेकत्वाध्यासेन स्वपरना खेत्a अध्यासथी - खेप भानी बेसवाथी, ज्ञानमात्रात्स्वस्मात् प्रभ्रष्टः - ज्ञान मात्र डेवल ज्ञान सेवा स्वधी- भोताथी
-
-