________________
સમયસાર : આત્મખ્યાતિ
आत्मख्यातिटीका - सामान्यप्रत्ययाः खलु चत्वारो भण्यंते बंधकर्तारः । मिथ्यात्वमविरमणं कषाययोगौ च बोद्धव्याः ॥१०९॥ तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः । मिथ्यादृष्टवादिर्यावत्सयोगिनश्चरमांतः ॥११०॥ एते अचेतनाः खलु पुद्गलकर्मोदयसंभवा यस्मात् । ते यदि कुर्वति कर्म नापि तेषां वेदक आत्मा ॥१११॥ गुण संज्ञितास्तु एते कर्म कुर्वति प्रत्यया यस्मात् ।
तस्मान्जीवोऽकर्ता गुणाश्च कुर्वति कर्माणि ॥११२॥ पुद्गलकर्मणः किल पुद्गलद्रव्यमेवैकं कर्तृ तद्विशेषाः मिथ्यात्वविरतिकषाययोगा बंधस्य सामान्यहेतुतया चत्वारः कर्तारः त एव विकल्प्यमाना मिथ्यादृष्ट्यादिसयोगकेवल्यंतास्त्रयोदश कर्तारः । अथैते पुद्गलकर्मविपाकविकल्पत्वादत्यंतमचेतना संतस्त्रयोदशकर्तारः केवला एव यदि व्याप्यव्यापकभावेन किंचनापि पुद्गलकर्म कुर्युस्तदा कुर्युरेव किं जीवस्यात्रापतितं । अथायं तर्कः पुद्गलमयमिथ्यात्वादीन् वेदयमानो जीवः स्वयमेव मिथ्यादृष्टि भूत्वा पुद्गलकर्म करोति स किलाविवेको । ___यतो न खल्वात्मा भाव्यभावकभावाभावात् पुद्गलद्रव्यमयमिथ्यात्वादिवेदकोपि कथं पुनः पुद्गलकर्मणः कर्ता नाम । अथैतदायातं यतः पुद्गलद्रव्यमयानां चतुर्णा सामान्यप्रत्ययानां विकल्पास्त्रयोदश विशेषप्रत्यया गुणशब्दवाच्याः केवला एव कुर्वति कर्माणि । ततः पुद्गलकर्मणामकर्ता जीवो गुणा एव तत्कर्तारस्तेतु पुद्गलद्रव्यमेव । ततः स्थितं पुद्गलकर्मणः पुद्गलद्रव्यमेवैकं कर्तृ ||१०९||११०||१११||११२।।
तद्विशेषाः - तेना - पुल द्रव्यना विशेष मिथ्यात्वाविरतिकषाययोगाः - मिथ्यात्व - अविरति - पाय - योग - बंधस्य सामान्यहेतुतया - धनी सामान्य तुतामे उरीने, चत्वारः कर्तारः - यार तामा छ, त एव - तेसो ४ - मिथ्यात्वाहि ४ विकल्प्यमानाः - विवाभा मावता, मे६३५. विस्था मेवाभा मावत, मिथ्यादृष्यादिसयोग केवल्यंताः - मिथ्याटि हि सयोग उपक्षी पर्यंत त्रयोदश कर्तारः - ते२ उत्तानो छ. अथ - वे एते - मा पुद्गलकर्मविपाकविकल्पत्वादत्यंतमचेतना संतः - पुल भविपान विseu५uने दीधे - मेयाने बी अत्यंत अयेतन सता त्रयोदश कर्तारः - ते२ उत्तमी, केवला एव - उस ४, यदि व्याप्यव्यापकभावेन किंचनापि पुद्गलकर्म कुर्यु - व्याय-व्या माथी 38 ५९५ पुगल उर्भ ३, तदा कुयुरव - तोलले ४३.४, किं जीवस्यात्रापतितं - मोवन शुंभावी ५ऽयु ? अथायं तर्कः - वे मातापुद्गलमयमिथ्यात्वादीन् वेदयमानो जीवः - पुगसमय मिथ्यातत्व ही २४ो प, स्वयमेव - स्वयं ०४ - पोते ४ - मापामा५ °४, मिध्यादृष्टिभूत्वा - मिथ्याट थन, पुद्गलकर्म करोति - पुहाल ४३ छ, स किलाविवेको - ते ५२५२ ! सुट५ मविवेछ. शुं २९थी ? यतो - २५३ - न खल्वात्मा भाव्यभावकभावाभावात् पुद्गलद्रव्यमयमिथ्यात्वादिवेदकोपि - मात्मा ५३५२ ! निश्चये उरीने - माय भाव भावना मनावने सीधे - पुदगलद्रव्यमय मिथ्यात्वाहिनी वर - वेहना ५ नथी, कथं पुनः पुद्गलकर्मणः कर्ता नाम - तो पछी पुगबभनी उत्त म.होय वार? अथै तदायातं - मेटले सामाव्यु - यतः - २५१४ - पुद्गलद्रव्यमयानां चतुर्णा सामान्यप्रत्ययानां विकल्पाः - पुगतद्रव्यमय यार सामान्य प्रत्ययोना विस्यो - हो - त्रयोदशविशेषप्रत्ययाः - तेर विशेष प्रत्ययो, गुणशब्दवाच्याः - 3 'गु' शथी वाथ्य - वाय छते, केवला एव - १८४, अन्य सहाय विना मात्र ४, कुर्वंति कर्माणि - आँ ४३ छ, ततः - तेथी शन पुद्गलकर्मणामकर्ता जीवो - पुगबोनो छ, गुणा एव तत्कर्तारः - गु ४ तेना तामीछे, ते तु
૬૨૮