________________
કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૯૬ एवं पराणि दव्याणि अप्पयं कुणदि मंदबुद्धीओ । अप्पाणं अवि य परं करेइ अण्णाणभावेण ॥१६॥ એમ પરદ્રવ્યોને આતમા, મંદબુદ્ધિઓ કરંત રે;
मात्माने ५५. ५२ . वणी, सशान लावे. परंत. ३... सशानथी. ८७ ગાથાર્થ - એમ મંદબુદ્ધિ અજ્ઞાનભાવે કરીને પરદ્રવ્યોને આત્મા કરે છે અને આત્માને પણ પર કરે छे.
आत्मख्यातिटीका एवं पराणि द्रव्याणि आत्मानं करोति मंदबुद्धिस्तु ।
आत्मानमपि च परं करोति अज्ञानभावेन ॥९६॥ यत्किल ___ क्रोधोहमित्यादिवद्धर्मोऽहमित्यादिव च परद्रव्याण्यात्मीकरोत्यात्मानमपि परद्रव्यीकरोत्येवमात्मा
तदयमशेषवस्तुसंबंधविधुरनिरवधिविशुद्धचैतन्यधातुमयोप्यज्ञानादेव सविकारसोपाधीकृतचैतन्यपरिणामतया तथाविधस्यात्मभावस्य कर्ता प्रतिभतात्यात्मनो भूताविष्टध्यानाविष्टस्येव प्रतिष्ठितं कर्तृत्वमूलमज्ञानं । तथाहि - यथा खलु भूताविष्टोऽज्ञानाद्
तथायमात्माप्यज्ञानादेव भूतात्मानावेकीकुर्व
भाव्यभावकौ परात्मानावेकीकुर्व नमानुषोचितविशिष्टचेष्टावष्टंभनिर्भर
नविकारानुभूतिमात्रभावकानुचितभयंकरारंभगंभीरामानुषव्यवहारतया
विचित्रभाव्य क्रोधादिविकारकरंवित तथाविधस्य भावस्य कर्ता प्रतिभाति ।
चैतन्यपरिणामविकारतया
तथाविधस्य भावस्य कर्ता प्रतिभाति । यथा वापरीक्षकाचायदिशेन
तथायमात्माप्यमुग्धः कश्चिन्महिषध्यानाविष्टो ऽज्ञानान्महिषात्मानावेकीकुर्व
ज्ञानाद् ज्ञेयज्ञायकौ परात्मानावेकीकुर्व नात्मन्यभ्रंकषविषाणमहामहिषत्वाध्यासात् नात्मनि परद्रव्याध्यासाप्रच्युतमानुषोचितापवरक
नोइंद्रियविषयीकृतधर्माधर्माकाशकाल द्वारविनिस्सरणतया
पुद्गलजीवांतरनिरुद्धशुद्धचतन्यधातुतया तथेंद्रियविषयीकृतरुपिपदार्थ - तिरोहितकेवलबोधतया मृतकलेवरमूर्छित
परमामृतविज्ञानघनतया च तथाविधस्य भावस्य कर्ता प्रतिभाति ।
तथाविधस्य भावस्य कर्ता प्रतिभाति ।।९६।।
आत्मभावना
एवं - म अरे मंदबुद्धिस्तु - मंदि४ पराणि द्रव्याणि आत्मानं करोति - ५२व्याने आत्मा ७३ छे, आत्मानमपि च परं करोति - अने मामाने ५५ ७३ छ, uथी ? अज्ञानभावेन - मशान माथी. || इति गाथा आत्मभावना ॥९६।। यत्किल क्रोधोहमित्यादिवत् धर्मोहमित्यादिवत् च . है परे५२ ! त्याम भने धर्म त्याम,
૫૭૭