________________
સમયસાર : આત્મખ્યાતિ પણ જ્ઞાન થકી તો કર્મ પ્રભવતું (જન્મતું) નથી એમ કહે છે -
परमप्पाणमकुव्वं अप्पाणं पि य परं अकुव्वंतो ।
सो णाणमओ जीवो कम्माणमकारओ होदि ॥१३॥ પરને ન કરતો આતમા, આત્મા ય પર ન કરંત રે;
शानभयो ते ५३ ! म भनी पंत ३... सशानथी. ८3 ગાથાર્થ - પરને આત્મા નહિ કરતો અને આત્માને પણ પર નહિ કરતો એવો તે જ્ઞાનમય જીવ भानो मा२3 (Astil) होय छे. ८3
आत्मख्यातिटीका ज्ञानात्तु न कर्म प्रभवतीत्याह -
परमात्मानमकुर्वनात्मानमपि च परमकुर्वन् ।
स ज्ञानमयो जीवः कर्मणामकारको भवति ॥१३॥ अयं हि ज्ञानादात्मा परात्मनोः परस्परविशेषनिनि सति परमात्मानमकुर्वनात्मानं च परमकुर्वन् स्वयं ज्ञानमयीभूतः कर्मणामकर्ता प्रतिभाति । तथाहि - तथाविधानुभवसंपादनसमर्थायाः
तन्निमित्तं तथाविधानुभवस्य चा रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादत्रिन्नत्वेना -
त्मनोऽभिन्नत्वेना - त्मनो नित्यमेवात्यंतभिन्नायाः
पुद्गलान्नित्यमेवात्यंतभिन्नस्य -
ज्ञानात्परस्परविशेषनिाने सति नानात्वविवेका - च्छीतोष्णरूपेणेवात्मना परिणमितुमज्ञक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना मनागप्यपरिणममानो ज्ञानस्य ज्ञानत्वं प्रकटीकुर्वन् स्वयं ज्ञानमयीभूतः एषोहं जानाम्येव रज्यते तु पुद्गलइत्यादिविधिनो समग्रस्यापि रागादेः कर्मणो ज्ञानविरुद्धस्याकर्ता प्रतिभाति ||९३।।
५
.