________________
સમયસાર : આત્મખ્યાતિ
સ્વ પરિણામને જાણતા જીવનો પુદ્ગલની સાથે કર્તા કર્મ ભાવ શું હોય છે? શું નથી હોતો? तो -
णवि परिणमदि ण गिलदि उप्पजदि ण परदव्वपजाये । णाणी जाणंतो वि हु सगपरिणामं अणेयविहं ॥७७॥ પરદ્રવ્ય પર્યાયે ન પરિણમે, રહે ન ઉપજે ના જ રે;
शानी मनेवि तो, स्वर परियम छतi ४ ३... शानथी sal. ७७ ગાથાર્થ - અનેક પ્રકારનો સ્વક (પોતાનો) પરિણામ સ્લેટપણે જાણતો છતાં જ્ઞાની પરદ્રવ્ય પર્યાયમાં नथी परिमतो, नथी प्रस्तो, नथी ५४तो. ७७
आत्मख्याति टीका स्व परिणामं जानतो जीवस्य सह पुद्गलेन कर्तकर्मभावः किं भवति किं न भवतीति चेत् -
नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जाननपि खलु स्वकपरिणाममनेकविधं ॥७७॥ यतो - यं प्राप्यं विकार्य निर्वर्यं च व्याप्यलक्षणमात्मपरिणामं कर्म
जानत्रपि हि ज्ञानी आत्मना
स्वयमंतापको भूत्वा स्वयमंतापकेन भूत्वा -
बहिःस्थस्य परद्रव्यस्य परिणामं दिमध्यांतेषु व्याप्य
मृत्तिका कलशमिवादिमध्यांतेषु व्याप्य तं गृह्णता तथा परिणमता
न तं गृह्णाति न तथा परिणमति तथोत्पद्यमानेन च क्रियमाणं
न तथोत्पद्यते च ।
ततः प्राप्यं विकार्य निवर्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य स्वपरिणामं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तकर्मभावः ||७७||
आत्मभावना -
स्वपरिणामं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवति - २५ परिक्षामने मत नो पुगबनी साथे sl-भाव शुंडीय छ ? | नथी होतो ? इति चेत् - अम ने पूछो तो, it सेतो - ज्ञानी - ज्ञानी स्वकपरिणाममनेकविधं जानन्नपि खलु - १-पोताना भवि५ परिणामने निश्चये री Pati di परद्रव्यपर्याये - ५२द्रव्य पर्यायमा नापि परिणमति न गृह्णाति न उत्पद्यते - नथी परिसमता, नथी Asal, नया ७५°४तो. ।। इति गाथा आत्मभावना ||७७|| आत्मपरिणामं कर्म जानन्नपि हि ज्ञानी - माम परियाम भन त छti नश्वये शनशानी, स्वयमंतव्यापको भूत्वा - स्वयं पो तर व्या५५ 25, वहिःस्थस्य परद्रव्यस्य परिणामं मृत्तिका कलशमिवादिमध्यांतेषु व्याप्य - 48:स्थ - wi स्थिति ४२ता ५२द्रव्यन परिणाम - भृत्तिाने शनीभ - हि-मध्य-vi व्यापान, न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च - नथीतेने (५२द्रव्य परिक्षामने) तो, नथी तथा मरे परिसमती भने नयी तथा 64°४तो. शानी छमात्मपरिणाम छ? प्राप्यं विकार्य निर्वर्त्य च व्याप्यलक्षणं - -पास થવા યોગ્ય વિકાર્ય-વિકાર પામવા યોગ્ય અને નિર્વત્યે - નિર્વર્તન - સર્જન પામવા યોગ્ય ઉત્પન્ન થવા યોગ્ય એવું વ્યાપ્ય
५००