________________
સમયસાર : આત્મખ્યાતિ કયા વિધિથી આ આસ્રવોથી નિવર્તે છે? તો કે –
अहमिक्को खलु सुद्धो णिम्ममओ णाणदंसणसमग्गो । तमि ठिओ तचित्तो सचे एए खयं णेमि ॥७३॥ हुँ मे ५३ ! शुद्ध निमो, शान-शन समय ३;
तमा स्थित तत् यित्त भारती, क्षय ६३ मे समस्त २... मशानथी. गाथार्थ - ईनिश्चयथी , शुद्ध, निर्भमत, शान-निधी सभा . स्थित, तत ચિત્તવાળો હું આ સર્વને ક્રોધાદિ આગ્નવોને ક્ષય પમાડું છું. ૭૩
आत्मख्याति टीका केन विधिनायमास्रवेभ्यो निवर्तत इति चेत् -
अहमेकः खलु शुद्धः निर्ममतः ज्ञानदर्शनसमग्रः ।
तस्मिन् स्थितस्तचित्तः सर्वानेतान् क्षयं नयामि ॥७३॥ अहमयमात्मा प्रत्यक्षमक्षुण्णमनंतं चिन्मानं ज्योतिरनाद्यनंतनित्योदितविज्ञानघनस्वभावेनावत्यादेकः, सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्धः, पुद्गलस्वामिकस्य क्रोधादिभाववैश्वरूप्यस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनानिर्ममतः, चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञानदर्शनसमग्रः, गगनादिवत्पारमार्थिको वस्तुविशेषोस्मि ।
तदहमधुनास्मिन्नेवात्मनि निखिलपरद्रव्यप्रवृत्तिनिवृत्त्या निश्चयअवतिष्ठमानसकलपरद्रव्यनिमित्तकविशेष चेतनचंचलकल्लोलनिरोधेनेममेव चेतयमानः स्वाज्ञानेनात्मन्युत्प्लवमानानेतान् भावनखिलानेव क्षपयामी त्यात्मनि निश्चित्य चिरसंगृहीतमुक्तपोतपात्रः समुद्रावर्त इव झगित्येवोद्वांतसमस्त विकल्पोऽकल्पितमचलितममलमात्मानमालंबमानो विज्ञानघनभूतः खल्वयमात्मावेभ्यो निवर्त्तते ।।७३।।
आत्मभावना -
केन विधिनायमावेभ्यो निवर्त्तते - या विषयी मा मासपोथी निवत्त छ ? छोपणे छ ? इति चेत् - मेमसे पूछो, तो तनी तरीछी - अहम् - ई, एकः खलु - ५२५२ ! निश्चये शन, शुद्धः - शुद्ध, निर्ममतः - निर्भमत - ममता हित, ज्ञानदर्शनसमग्र - शान-शन सम , तस्मिन् स्थितः - भां स्थित, तच्चित्तः - तत यित्तवाणोडं सर्वानेतान् क्षयं नयामि - मा सर्वन क्षय पभाई . ।। इति गाथा आत्मभावना ||७३।। अहम् - ई, a ? अयमात्मा • आत्मा, प्रत्यक्षम् क्षुण्ण - मनंतं चिन्मानं ज्योति - प्रत्यक्ष अनुप - नर ध्यायेदी - नल हायेली - सनत यिन्मात्र ज्योति, (१) एकः . ७. थाने बीधे ? अनाद्यनंतनित्योदितविज्ञानघनस्वभावभावत्वात् - अनादि अनंत नित्योहित विशानधन स्वभावभावाने बी (२) शुद्धः - शुद्ध छ. शानेही ? सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वात् - सब २७यनी महियाथी त - पार 6तरे निर्मल अनुभूति भात्र५ने दीय. (3) निर्ममतः - निमत - ममता लत छु. ने बीयू ? पुद्गलस्वामिकस्य क्रोधादिभाववैश्वरूप्यस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनात् - पु स्वामि - पुराल छ स्वामी જેનો એવા ક્રોધાદિ ભાવવૈશ્વ રૂખ - ભાવ વિશ્વરૂપપણું એવા સ્વના સ્વામિપણે નિત્યમેવ અપરિણમનને લીધે. (૪) ज्ञानदर्शनसमग्रः - शान-शन समय छु. शाने बीधे ? चिन्मात्रस्य महसो वस्तुस्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् - यिन्मात्र मसना - महान वस्तु स्वभावथा ४ सामान्य - विशेष री सपने बीधे - संपूर्ण ५माने बी. भाम मे, शुद्ध, निर्भमत, शनशन समाईमा मात्मा गगनादिवत् पारमार्थिको वस्तुविशेषोऽस्तिम - ગગનાદિ જેમ પારમાર્થિક વસ્તુવિશેષ છું. तदहमधुना - तथाईवे (१) अस्मिन्नेवात्मनि निश्चलमवतिष्ठमानः - ४ आत्मामा नश्वर मनिष्ठतो. शीश?
४७२