________________
કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૭૨ જ્ઞાન માત્ર થકી જ બંધ નિરોધ કેમ? તો કે -
णादूण आसवाणं असुचित्तं च विवरीयभावं च । दुक्खस्स कारणं ति य तदो णियत्तिं कुणदि जीवो ॥७२॥ અશુચિપણું આશ્રવતણું, તે જાણી વિપરીત ભાવ રે;
કારણો દુઃખતણા જાણીને, તેથી નિવૃત્તિ કરે જીવ રે.. અજ્ઞાનથી કર્તા. ૭૨ ગાથાર્થ - આગ્નવોનું અશુચિપણું અને વિપરીત ભાવ જાણીને અને તે (આગ્નવો) દુઃખના કારણો છે એમ જાણીને) જીવ તેમાંથી નિવૃત્તિ કરે છે. ૭૨
आत्मख्याति टीका कथं ज्ञानमात्रादेव बंधनिरोध इति चेत् -
ज्ञात्वा आम्रवाणामशुचित्वं च विपरीतभावं च ।
दुःखस्य कारणानीति च ततो निवृत्तिं करोति जीवः ॥७२॥ जले जंबालवत्
भगवानात्मा तु कलुषत्वेनोपलभ्यमानत्वा -
नित्यमेवातिनिर्मलचिन्मात्रत्वेनोपलंभकत्वा दशुचयः खल्सवाः
दत्यंतं शुचिरेव । जडस्वभावत्वे सति
भगवानात्मा तु नित्यमेव विज्ञानघनस्वभावत्वे सति परचेत्या ज्ञात्वा -
स्वयं चेतकत्वा - दन्यस्वभावाः खल्वानवाः
दनन्यस्वभाव एव । आकुलत्वोत्पादकत्वाद्
भगवानात्मा तु नित्यमेवानाकुलत्वस्वभावेनादुःखस्य कारणानि खल्वानवाः ।
कार्यकारणत्वाद् दुःखस्याकारणमेव । इत्येवं विशेषदर्शनेन यदैवायमात्मावयो भेदं जानाति तदैव क्रोधादिभ्य आम्रवेभ्यो निवर्तते, तेभ्योऽनिवर्तमानस्य पारमार्थिकतझेदज्ञानासिद्धेः ततः क्रोधाद्यावनिवृत्त्यविनाभाविनो ज्ञानमात्रादेवाज्ञा - जस्य पौद्गलिकस्य कर्मणो बंधनिरोधः सिद्ध्येत् । किं च यदिदमात्मावयो र्भेदज्ञानं तत्किमज्ञानं किं वा ज्ञानं ? यद्यज्ञानं तदा तदभेदज्ञानान्न तस्य विशेषः । ज्ञानं चेत् किमानवेषु प्रवृत्तं किंसवावेभ्यो निवृत्तं ? आनवेषु प्रवृत्तं चेत्तदपि तदभेदज्ञानान्न तस्य विशेषः । आनवेम्यो निवृत्तं चेत्तर्हि कथं न ज्ञानादेव बंधनिरोधः इति निरस्तोज्ञानांशः क्रियानयः यत्त्वात्मानवयो र्भेदज्ञानमपि नावेभ्यो निवृत्तं भवति तज्ज्ञानमेव न भवतीति ज्ञानांशो ज्ञाननयोपि निरस्तः ।।७२।। आत्मभावना -
कथं ज्ञानमात्रादेव बंधनिरोधः ? - शानमात्र ही निरोध वी ? इति चेत् - अभी पूछो तो - आम्रवाणामशुचित्वं च विपरीतभावं च ज्ञात्वा - आसवोर्नु अशुचिप भने विपरीत भाव 10, दुःखस्य कारणानीति च - अने ति मावो) हुन अ२॥ छ (अमीन), ततो - मानवमांधी जीवः निवृत्ति करोति - १ निवृत्ति - 40 mवापy३. छे. ।। इति गाथा आत्मभावना ॥७२॥ (१) अशुचयः खल्वानवाः - भावो परे५२ ! निश्चये उरीने अशुयिमी छ. अनीम ? जले जाबलवत् - ४९भी पार - सेवाभ, शानेबी ? कलुषत्वेनोपलभ्यमानत्वात् - दुष५ ५सल्यमानपानेबी - दृश्यभानपाने बीधे - अनुसूयमान पानेबी; माथी बटुं, भगवान् आत्मा तु - लगवान् मात्मा तो अत्यंतं शुचिरेव - अत्यंत शुथि ४ छे. शनेबी ? नित्यमेवातिनिर्मलचिन्मात्रत्वेन उपलंभकत्वात् - नित्यमेव मनिर्भर यिन्मात्रामेरी
४१३