________________
જીવાજીવ પ્રરૂપક પ્રથમ અંકઃ સમયસાર ગાથા-૬૧
જીવનો વર્ણાદિ સાથે તાદાત્મ્યલક્ષણ સંબંધ ક્યા કારણથી છે નહિ ? તો કે - तत्थ भवे जीवाणं संसारत्थाण होंति वण्णादी । संसारमुक्काणं णत्थि हु वण्णादओ केई ॥ ६१ ॥
તેમાં – ભવમાં સંસારસ્થ જીવના રે, વર્ણાદિ સમસ્ત તે હોય. પુ.
પણ સંસાર વિમુક્ત જીવના રે, નથી વર્ણાદિ નિશ્ચય કોય. પુણ્. ૬૧ गाथार्थ - तेमां, लवमां (संसारमा) संसारस्थ वोना वर्णाहि होय छे, परा संसार प्रभुत જીવોના વર્ણાદિ કોઈ નિશ્ચયે કરીને નથી જ. ૬૧
आत्मख्याति टीका
-
कुतो जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो नास्तीति चेत् तत्र भवे जीवानां संसारस्थानां भवंति वर्णादयः । संसारप्रमुक्तानां न संति खलु वर्णादयः केचित् ॥ ६१ ॥ ततः सर्वास्वप्यवस्थासु वर्णाद्यात्मकत्वव्याप्तस्य भवतो
यत् किल सर्वास्वप्यवस्थासु यदातकत्वेन व्याप्तं भवति यदात्मकत्वव्याप्तिशून्यं न भवति
तस्य तैः सह तादात्म्यलक्षणः संबंधः स्यात् ।
संसारावस्थायां
कथंचिद् वर्णाद्यात्मकत्वव्याप्तस्य भवतो
वर्णाद्यात्मकत्मकत्वव्याप्तिशून्यस्याभवतश्च
जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो न कथंचनापि स्यात् || ६१ ||
आत्मभावना -
वर्णाद्यत्मकत्वव्याप्तिशून्यस्याभवतच्च
पुद्गलस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंध स्यात् । मोक्षावस्थायां
सर्वथा वर्णाद्यात्मकत्वव्याप्तिशून्यस्य भवतो
-
कुतो जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधः नास्ति नथी ? इति चेत् - खेभ भे पूछो, शंडी से तो तेनो संसारस्थानां - छवोना संसारस्थ सेवाखोना वर्णादयः भवंति संसारथी प्रहृष्टपाशे सर्वथा भुक्त थयेला सेवाखोना वर्णादयः नहीं ॥ इति गाथा आत्मभावना || ६१ ॥
-
-
वर्णाद्यात्मकत्वव्याप्तस्याभवतश्च
-
छवनी वर्णाहि साथै ताहात्म्य पक्ष उत्तर उहीसे छीने - तत्र भवे -
वर्णाहि होय छे, संसारप्रमुक्तानां केचित् खलु न संति
यत् किल - ठे घरेजर ! निश्चये अरीने सर्वास्वप्यवस्थासु सर्वेय अवस्थाोभां यदात्मकत्वेन व्याप्तं भवति યદાત્મકપણાથી ४ स्व३पपाशाथी व्याप्त होय छे, यदात्मकत्वव्याप्तिशून्यं न भवति - यहात्मापशानी - स्वउपपशानी व्याप्तिथी शून्य रहित नथी होतुं तस्य तेनी तैः सह तेखो साथै तदात्म्यलक्षणः संब्बंध: स्यात् ताहात्म्यलक्षश संबंध होय. ततः - तेथी सर्वास्वप्यवस्थासु सर्वेय अवस्थासोभां वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्शाहि आत्मपशाथी व्याप्त होता, वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्च - जने वर्णाहि खात्मज्ञानी व्यातिथी शून्य-रहित नहि होता सेवा पुद्गलस्य पुछ्गलनी वर्णादिभिः सह वर्णाहि साथै तादात्म्यकलक्षणः संबंध: स्यात्-ताहात्म्यलक्ष संबंध होय.
૪૧૯
-
-
संबंध या अरशथी तेभां लवमां जीवानां
-
संसार प्रभुक्त -
वर्णाहि होई निश्यये उरीने छे
संसारावस्थायां - संसार अवस्थामां कथंचिद् अथंचित्, डोई अपेक्षा वर्णाद्यात्मकत्वव्याप्तस्य भवतो - वर्णाहि खात्माशाथी व्याप्त होता, वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्च - અને વર્ણાદિ આત્મકપણાની વ્યાપ્તિથી શૂન્ય-રહિત नहि होता अने मोक्षावस्थायां - भोक्ष अवस्थामां सर्वथा सर्वथा, सर्व प्रकारे वर्णाद्यात्मकत्वव्याप्तिशून्यस्य भवतो वर्णाहिखात्मापशानी व्याप्तिथी शून्य-रहित होता, वर्णाद्यात्मकत्व व्याप्तस्याभवतश्च अने वर्षाहि आत्मसाथी व्याप्त नहि होता सेवा जीवस्य - छवनो वर्णादिभिः सह वर्णाहि साथै तादात्म्यलक्षणः संबंधो ताहात्म्यवक्षस संबंध न कथंचनापि स्यात् - अर्धपत्र प्रारे न होय ॥ इति 'आत्मख्याति' आत्मभावना || ६२ ॥
-
-
-
-