________________
સમયસાર : આત્મખ્યાતિ
कुतः - Bया १२५थी ?
एए सव्वे भावा पुग्गलदव्वपरिणामणिप्पण्णा ।
केवलिजिणेहिं भणिया कह ते जीवो त्ति वुचंति ॥४४॥ એહ સર્વ ભાવો તો નીપના રે, પુદ્ગલ દ્રવ્ય પરિણામથી જ. પુદ્.
કેવલિ જિનોએ ભાબિયા તે અહો રે ! જીવ કહાય શી રીતથી જ? પુ. ૪૪ ગાથાર્થ - આ સર્વે ભાવો કેવલિ જિનોથી પુદ્ગલ દ્રવ્યના પરિણામોથી નિષ્પન્ન થયેલા કહેવામાં साव्या छ, '' अमवाय छ ? ४४
आत्मख्याति टीका कुतः -
एते सर्वे भावाः पुद्गलद्रव्यपरिणामनिष्पत्राः ।
केवलिजिनै भणिताः कथं ते जीव इत्युच्यते ॥४४॥ यतः एतेऽध्यवसानादयः समस्ता एव भावा भगवद्भिर्विश्वसाक्षिभिरर्हद्भिः पुद्गलद्रव्यपरिणाममयत्वेन प्रज्ञप्ताः संतश्चैतन्यशून्यात्पुद्गलद्रव्यादतिरिक्तत्वेन प्रज्ञाप्यमानं चैतन्यस्वभावं जीवद्रव्यं भवितुं नोत्सहन्ते ततो न खल्वागमयुक्तिस्वानुभवैर्बाधितपक्षत्वात् तदात्मबादितः परमार्थवादिनः, एतदेव सर्वज्ञवचनं तावदागमः, इयं तु स्वानुभवगर्भिता युक्ति ।
न खलु नैसर्गिकरागद्वेषकल्माषितमध्यवसानं जीवस्तथाविधाध्यवसानात्कार्तस्वरस्येव श्यामिकायाअतिरिक्त त्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमपलभ्यमानत्वात । न खल्वनाद्यनंतपूर्यापरोभूतावयवैकसंसरणलक्षण क्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् ।
न खलु तीव्रमंदानुभवभिद्यमानदुरंतरागरसनिर्भदाध्यवसानसंतानो जीवस्ततो तिरिक्तत्वेनान्यस्थ धित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानस्वात् ।
न खलु नवपुराणावस्थादिभेदेन प्रवर्त्तमानं नोकर्म जीवः शरीरादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । __न खलु विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मविपाको जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् ।
न खलु सातासातरूपेणाभिव्याप्तसमस्ततीव्रमंदत्वगुणाभ्यां भिद्यमानः कर्मानुभवो जीवः सुखदुःखातिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । ___ न खलु मज्जितावदुभयात्मकत्वादात्मकर्मोभयं जीवः काय॑तः कर्मणोतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् ।
आत्मभावना -
कुतः - 6५२भ परामवासी ५२भार्थवाही नथी मेम या रथी ? एते सर्वे भावाः - - उपरोत सर्व मावो केवलिजिनैः - अपक्षी निधी पुद्गलद्रव्यपरिणामनिष्पन्नाः भणिताः - पुराबद्रव्यन। परिमामयी निष्पन्न - नीपल वामां आव्या छ, ते कथं जीव इत्युश्यंते - तेभो '' म भ वाय छ? || इति गाथा आत्मभावना ॥४४|| यतः - २९ एते अध्यवसानादयः समस्ता एव भावाः - मा प्रस्तुत अध्यक्सानाहि समस्त-४ भावे भगवद्भिर्विश्वसाक्षिभिरर्हद्भि - भगवन विश्व माथी पुद्गलद्रव्यपरिणाममयत्वेन प्रज्ञप्ताः संतः - पुसद द्रव्य
૩૬૨