________________
સમયસાર : આત્મખ્યાતિ હવે એમ દર્શન-શાન ચારિત્ર પરિણત એવા આત્માને કેવું સ્વરૂપ સંચેતન હોય છે, તે આવેદતાં G५संडरेछ
अहमिक्को खलु सुद्धो दंसणणाणमइओ सदारूवी । णवि अस्थि मज्झ किंचिवि अण्णं परमाणुमित्तंपि ॥३८॥ હું એક શુદ્ધ અરૂપી સદા રે, દર્શન-જ્ઞાનમય રૂપ;
नथी भाईबीलु ३ ३, ५२माशुय ५२ ३५... ३ मात्मन् ! हो समयसा२. 3८ ગાથાર્થ : હું નિશ્ચયથી એક, શુદ્ધ, દર્શન-શાનમય, સદા અરૂપી છું, અન્ય કંઈ પણ પરમાણુ માત્ર પણ મ્હારૂં નથી જ. ૩૮
___ आत्मख्याति टीका अथैवं दर्शनज्ञानचारित्रपरिणतस्यात्मनः कीदृक् स्वरूपसंचेतनं भवतीत्यावेदयन्नुपसंहरति -
अहमेकः खलु शुद्धो दर्शनज्ञानमयः सदाऽरूपी ।
नाप्यस्ति मम किंचिदप्यन्यत्परमाणुमात्रमपि ॥३८॥ यो हि नामानादिमोहोन्मत्ततयात्यंतमप्रतिबुद्धः सन् निर्विण्णेन* गुरुणानवरतं प्रतिबोध्यमानः कथंचनापि प्रतिबुध्य निजकरतलविन्यस्तविस्मृतचामीकरावलोकनन्यायेन परमेश्वरमात्मानं ज्ञात्वा श्रद्धायानुचर्य च सम्यगेकात्मारामो भूतः स खल्वहमात्मप्रत्यक्षं चिन्मात्रं ज्योतिः, समस्तक्रमाक्रमप्रवर्तमानव्यावहारिकभावै श्चिन्मात्रकारेणाभिद्यमानत्वादेको,
नारकादिजीवविशेषाजीवपुण्यपापानवसंवरनिर्जराबंधमोक्षलक्षण व्यावहारिकनवतत्त्वेभ्यश्टंकोत्कीर्णेकज्ञायकस्वभावभावनात्यंतविविक्तत्वाच्छुद्धः,
चिन्मात्रतया सामान्यविरोषोपयोगात्मकतानतिक्रमणादर्शनज्ञानमयः, स्पर्शरसगंधवर्णनिमित्तसंवेदनपरिणतत्वैपि स्पर्शादिरूपेण स्वयमपरिणमनात्परमार्थतः सदैवारूपीति प्रत्यगईं स्वरूपं संचेतयमानः प्रतपामि । एवं प्रतपतश्च मम बहिर्विचित्रस्वरूपसंपदा विश्वे परिस्फुरत्यपि न किंचनाप्यन्यत्परमाणुमात्रमप्यात्मीयत्वेन प्रतिभाति यद्भावकत्वेन ज्ञेयत्वेन चैकीभूय भूयो मोहमुभावयति, स्वरस एवापुनःप्रादुर्भावाय समूलं मोहमुन्मूल्य महतो ज्ञानोद्योतस्य प्रस्फुरितत्वात् ।।३८||
आत्मभावना -
अथैवं - वे अभ6 रे दर्शनज्ञानचारित्रपरिणतस्यात्मनः - हर्शन-शान-यारित्र परित - परिणाम पाभी गये मात्मानुं कीदृक् स्वरूपसंचेतनं भवति - Q स्व३५संयतन - संवेहन-अनुभवन होय छे, इत्यावेदयन् - अभ आवेdi-guqdi उपसंहरति - ७५8३ छ, ७५संबर ४३ छअहम् - हुं, एकः - मे खलु - ५३५२ ! निश्ये जरीने शुद्ध: - शुद्ध, दर्शनज्ञानमयः - शन-शानभय, सदारूपी - सह ३५ (), नाप्यस्ति - नई ४ मम - ३ किंचिदपि - यि ५, ६ ५ अन्यत् - अन्य, बीटुं, परमाणुमात्रमपि - ५२मा मात्र प. ||3|| || इति गाथा आत्मभावना ||३८|| यो हि नाम - ५३५२ ! सुट५ अनादिमोहोन्मत्ततया - अनाहि मोर 6-भत्ततामे रीने अत्यन्तमप्रतिबुद्धः सन् - अत्यंत अप्रतिशुद्ध सती, निर्विण्णेन (अनिर्विण्णेन) गुरुणा - निविएस-जिन गुरुथी, निर्व-पेट पामेवा शुरुथी,
iतर : अनिर्विण्णेन
33४