________________
પૂર્વરંગ સમયસાર ગાથા-૩૨ હવે ભાવ્ય-ભાવક સંકર દોષના પરિહારથી બીજી નિશ્ચય સ્તુતિ કહે છે) -
जो मोहं तु जिणित्ता णाणसहावाधियं मुणइ आदं ।
तं जिदमोहं साहुं परमट्ठवियाणया विति ॥३२॥ મોહ જીતી જાણે આત્મ જે રે, શાન સ્વભાવ અધિક;
તેને “જિતમોહ' સાધુ કહે રે, પરમાર્થ જાણ સુરત... રે આત્મન્ ! વંદો સમયસાર ૩૨ ગાથાર્થ : જે મોહને જીતીને જ્ઞાનસ્વભાવથી અધિક એવા આત્માને જાણે છે, તેને “જિતમોહ' સાધુ પરમાર્થ વિજ્ઞાયકો કહે છે. ૩૨
आत्मख्याति टीका अथ भाव्यभावक संकर दोष परिहारेण -
यो मोहं तु जित्वा ज्ञानस्वभावाधिकं जानात्यात्मानं ।
तं जितमोहं साधुं परमार्थविज्ञायका विदंति ॥३२॥ यो हि नाम फलदानसमर्थतया प्रादुर्भूय भावकत्वेन भवंतमपि दूरत एव तदनुवृत्तेरात्मनो भाव्यस्य व्यावर्तनेन हठान्मोहं न्यकृत्योपरतसमस्तभाव्यभावकसंकरदोषत्वेनैकत्वे टंकोत्कीर्णं विश्वस्याप्यस्योपरि तरता प्रत्यक्षोद्योततयानित्यमेवांतः प्रकाशमानेनानपायिना स्वतःसिद्धेन परमार्थसतां भगवता ज्ञानस्वभावेन द्रव्यांतरस्वभावभविभ्यः सर्वेभ्यो भवांतरेभ्यः परमार्थतोतिरिक्तमात्मानं सं
तमोहो जिन इति द्वितीया निश्चयस्तुतिः ।
एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभ - कर्मनोकर्ममनोवचनकायसूत्राण्येकादश - पंचानां श्रोत्रचक्षुणिरसनस्पर्शनसूत्राणा - मिंद्रियसूत्रेण पृथक्व्याख्यातत्वाद्वयाख्येयानि ।
अनया दिशान्यान्यप्यूह्यानि ॥३२।। आत्मभावना -
अथ भाव्यभावकसंकरदोषपरिहारेण - वे माय-लान २पना परिधरथी - परित्यागधी की स्तुछि - यो मोहं तु जित्वा - भोडने तीन ज्ञानस्वभावाधिक आत्मानं जानाति - शानस्वभावश भपिशात्माने
छ, तं जितमोहं साधु-तन तिमोर साधु परमार्थविज्ञायका विंदति - परमार्थ विशाछ - छै. ॥ इति गाथा आत्मभावना ||३२।। यो हि नाम - ५३५२ ! निश्चये शने हठान्मोहं न्यक्कृत्य - ४४थी - बथी - बा ॥२ भो ने '
न्यत 50' - डावी - पारी, तिरस्कृत 5A, उपरतसमस्तभाव्यभावक-संकरदोषत्वनैकत्वे टंकोत्कीर्णं - समस्त लाव्य-मा २ छोपना ७५२तपाय श - विराम पाभ्यापारी भा - पामोडी मेवा, (अन) भगवता ज्ञानस्वभावेन - गवता - सराव वानस्वभावरी द्रव्यांतरस्वभावभाविभ्यो सर्वेभ्यो भावांतरेभ्यो परमार्थतोतिरिक्तं - દ્રવ્યાંતર સ્વભાવભાવી સર્વ ભાવાંતરોથી - અન્ય ભાવોથી પરમાર્થથી - તત્ત્વથી - નિશ્ચયથી અતિરિક્ત - અલાયદો
हो तरी भावतो वो आत्मानं संचेतयते - मामा संयछ - संवेहेछ - सभ्य अनुभव छ, स खलु जितमोहो जिन इति द्वितीया निश्चयस्तुतिः - ते ५२५२ ! निश्चय शक तभो' को निभेवीबी नश्यतुल छ.34 भोलेने ? फलदानसमर्थतया प्रादुर्भूय भावकत्वेन भवंतमपि - बिहाननी समर्थाने शाभूत - 24 मा५ ५ २४ा वा पर भीखने, वरी न्यत जरीने, दूरत एव तदनुवृत्तेरात्मनो भाव्यस्य व्यावर्त्तनेन - लव्य अवा मामान रथी ४ - eitथी ४ तेनी - भोनी अनुवृत्तिभांधी' - 'मनु' - अनुग-अनुसरती વૃત્તિમાંથી' - વર્તનામાંથી “વાવર્તન' વડે - પાછા વાળવાપણા વડે કરીને. એવા મોહને એમ ઉક્ત વિધાનથી હઠથી
૨૭૯