________________
પૂર્વરંગ સમયસાર ગાથા-૧૭, ૧૮ यथाहि कश्चित्पुरुषोऽर्थार्थी
तथात्मना मोक्षार्थिना प्रयत्नेन प्रथमेव राजानं जानीते
प्रथममेवात्मा ज्ञातव्यः ततस्तमेव श्रद्धत्ते
ततः स एव श्रद्धातव्यः ततस्तमेवानुचरति
ततः स एवानुचरितव्यश्च
साध्यसिद्धस्तथान्यथोपपत्यनुपपत्तिभ्यां । तत्र -
यदात्मनो - नुभूयमानानेकभावसंकरेपि परमविवेककौशलेना - यमहमनुभूति - रित्यात्मज्ञानेन संगच्छमानमेव तथेति प्रत्ययलक्षणं श्रद्धानमुत्प्लवते तदा समस्तभावांतरविवेकेन निशंकमेवास्थातुं शक्यत्वादात्मानुचरणमुत्लववमान मात्मानं साधयतीति साध्यसिद्धेस्तथोपपत्तिः ।
यदा त्वाबालगोपालमेव सकलकालमेव स्वयमेवानुभूयमानेपि भगवत्यनुभूत्यात्मन्यात्म न्यनादिबंधवशात् परैः सममेकत्वाध्यवसायेन विमूढस्या यमहमनुभूतिरित्यात्मज्ञानं नोप्लवते तदभावादज्ञातखरश्रृंगश्रद्धानसमानत्वाच्छ्रद्धानमपि नोत्प्लवते तदा समस्तभावांतरविवेकेन निशंकमेवास्थातुमशक्यत्वा - दात्मानुचरणमनुत्प्लवमानं नात्मानं साधयतीति साध्यसिद्धेरन्यथानुपपत्ति ||१७||१८||
પૃથક્કરણથી - અલગ કરવાપણાથી નિઃશંક જ આસ્થિત હોવાના - જેમ છે તેમ રહેવાના શક્યપણાને લીધે. આથી શું सिद्ध युं ? इति साध्यसिद्धेस्तथोपपतिः - म सध्यसिद्धिनी तथोपपत्ति - तथा रे घटमानता छ, साध्य सिद्धि सेवा પ્રકારે ઘટે છે. यदा तु विमूढस्य - ५ न्यारे विभूटने अयमहमनुभूतिरित्यात्मज्ञानं नोत्प्लवते - अनुभूति मे आत्मशान Geवतुं - मक्तुं नथी. विभूट शाथी ? परैः सममेकत्वाध्यवसायेन - परोनी सात्व अध्यवसायथी - पशु भानी सवाथी. मे शाथी ? आबालगोपालमेव सकलकालमेव स्वयमेवानुभूयमानेपि भगवत्यनुभूत्यात्मनि आत्मनि - मा બાલગોપાલ જ - બાલકથી માંડીને ગોવાળીઆ સુધી. સકલ કાલ જ ભગવતુ અનુભૂત્યાત્મા આત્મા અનુભૂયમાન - अनुवाई २४ो छतi अनादिबंधवशात् - अनादि बंधवशथी. पारु, म परो साथे सत्व अध्यवसायथी विभूट मात्मशान लवतुं नथी तथा शु? तदभावात् श्रद्धानमपि नोत्प्लवते - तेना (मात्मशानन1) समावथी श्रद्धान पक्ष Grea] - हलवतुं नथी. शने दी ? अज्ञातखरश्रृंगश्रद्धानसमानत्वात् - मानना ५२श्रृं श्रद्धान सभानपाने લીધે. અજ્ઞાત છે તેની શ્રદ્ધાનું ગધેડાના શીંગડાની શ્રદ્ધા સાથે સમાનપણું છે તેને લીધે, આમ શ્રદ્ધાન નથી ઉપ્લવતું. त्यारे शुं? तदा आत्मानुचरणमनुत्प्लवमानं नात्मानं साधयति - त्यारे भात्मानुय२९ - अात्माने अनु-अनुसरतुं य२९१ - આચરણ અર્થાત્ આત્મચારિત્ર અનુસ્લવતું - નહિં ઉલ્લવતું - એકદમ નહિ ઉદ્ભવતું આત્માને સાધતું નથી. मात्मानु५२९ भ नथी Greaतुं ? समस्तभावांतरविवेकेन निशंकमेवास्थातुमशक्यत्वात् - समस्त मiतरन विवेथी नि:शं ४ मास्थित डोवान - हेभ छ तेभ स्थिति २ान अशयाने बी. आथी | सिद्ध युं ? इति साध्यसिद्धेरन्यथानुपपत्तिः - अम साध्यसिद्धिन अन्यथा अनुपपत्ति - अन्य अघटमानता छ, साध्य सिद्धिी औ5 रे नथी घटती. || इति 'आत्मख्याति' आत्मभावना ||१७-१८।।
૨૦૯