________________
પૂર્વરંગઃ સમયસાર ગાથા-૧૫
जो पस्सदि अप्पाणं अबद्धपुट्ठे अणण्णमविसेसं । अपदेससुत्तमज्झं पस्सदि जिणसासणं सव्वं ॥ १५ ॥ આત્મા અબદ્ધસૃષ્ટ જે જુએ રે, અનન્ય ને અવિશેષ;
તે અપદેશ સૂત્રમઘ્ય સર્વ જુએ રે, જિનશાસન અશેષ... રે આત્મન્ વંદો
સમયસાર ! ૧૫ ગાથાર્થ : જે આત્માને અબદ્ધસૃષ્ટ, અનન્ય, અવિશેષ એવો દેખે છે, તે અપદેશ સૂત્રમઘ્ય સર્વ જિનશાસનને દેખે છે. ૧૫
आत्मख्याति टीका
यः पश्यति आत्मानं अबद्धस्पृष्टमनन्यमविशेषम् । अपदेशसूत्रमध्यं पश्यति जिनशासनं सर्वम् ॥ १५ ॥
येयमबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोनुभूतिः सा खल्वखिलस्य जिनशासनस्यानुभूतिः श्रुतज्ञान स्वयमात्मत्वात् ततो ज्ञानानुभूतिरेवात्मानुभूतिः किंतु तदानीं सामान्यविशेषाविर्भावतिरोभावाभ्यामनुभूयमानमपि ज्ञानमबुद्धलुब्धानां न स्वदते । तथा
यथा विचित्रव्यंजनसंयोगोपजात सामान्यविशेषतिरोभावाविर्भावाभ्या -मनुभूयमानं लवणं
तथा विचित्रज्ञेयाकारकरंबितत्वोपजाब सामान्यविशेषतिरोभावाविर्भावाभ्या
मनुभूयमानं ज्ञान -
मबुद्धानां ज्ञेयलुब्धानां स्वदते
लोकानामबुद्धानां व्यंजनलुब्धानां स्वदते न पुनरन्यसंयोगशून्यतोपजात
न पुनरन्यसंयोगशून्यतोपजात सामान्यविशेषाविर्भावतिरोभावाभ्यां,
सामान्यविशेषाविर्भावतिरोभावाभ्यां,
अथ च यदेव विशेषाविर्भावेनानुभूयमानं लवणं तदेव सामान्याविर्भावेनापि ।
यथा सैंधवखिल्यो न्यद्रव्यसंयोगव्यवच्छेदेन
-
-
केवल एवानुभूयमानः सर्वतोप्येकलवणरसत्वा लवणत्वेन स्वदते,
अलुब्धबुद्धानां तु
૧૮૫
अपि च यदेव विशेषाविर्भावेनानुभूयमानं ज्ञानं तदेव सामान्याविर्भावेनापि ।
तथात्मापि
परद्रव्यसंयोगव्यवच्छेदेन
केवल एवानुभूयमानः सर्वतोप्येकविज्ञानघनत्वात्
ज्ञानत्वेन स्वदते ||१५||
-
-
આત્મખ્યાતિ ટીકાર્થ
જે આ - અબદ્ધસૃષ્ટ, અનન્ય, નિયત, અવિશેષ, અસંયુક્ત એવા આત્માની અનુભૂતિ તે નિશ્ચયથી અખિલ જિનશાસનની અનુભૂતિ છે, શ્રુતજ્ઞાનનું સ્વયં આત્માપણું છે માટે. તેથી શાનાનુભૂતિ જ આત્માનુભૂતિ છે. પરંતુ ત્યારે - સામાન્ય - વિશેષના આવિર્ભાવ - તિરોભાવથી અનુભવાઈ રહેલું છતાં
ર
- ज्ञान अजुद्धसुष्धोने स्वधातुं ( स्वाध्भां भावतुं नथी. ते खा प्रहारे
-