________________
સમયસાર : આત્મખ્યાતિ
आत्मख्याति टीका अथैवमेकत्वेन द्योतमानस्यात्मनोऽधिगमोपायाः प्रमाणनयनिक्षेपाः ये ते खल्वभूतार्थास्तेष्वयमेक एव भूतार्थः ।
प्रमाणं तावत्परोक्षं प्रत्यक्षं च । तत्रोपात्तानुपात्तपरद्धारेण प्रवर्त्तमानं परोक्षः । केवलमात्मप्रतिनियतत्वेन वर्तमान प्रत्यक्षं च ।
तदुभयमपि - प्रमातृप्रमाणप्रमेयभेदस्या -
मथ च व्यदुस्तसमस्तभेदैकजीवस्वभावस्यानुभूयमानतायां भूतार्थ -
नुभूयमानतायाम् अभूतार्थम् । नयस्तु द्रव्यार्थिकश्च पर्यायार्थिकश्च । तत्र-द्रव्यपर्यायात्मके वस्तुनि ।' द्रव्यं मुख्यतयानुभावयतीति द्रव्यार्थिकः, पर्यायं मुख्यतयानुभावयतीवि पर्यायाथिकः ।
तदुभयमपि - द्रव्यपर्याययोः
अथ च द्रव्यपर्यायानालीढशुद्धवस्तुमात्र पर्यायेणानुभूयमानतायां भूतार्थं
जीवस्वभावस्यानुभूयमानतोयाम् अभूतार्थम् । निक्षेपस्तु नाम स्थापना द्रव्यं भावश्च । तत्रा - तद्गुणे वस्तुनि संज्ञाकरणं नाम, सोयमित्यन्यत्र प्रतिनिधिव्यवस्थापनं स्थापना, वर्तमानतत्पर्यायादन्यद् द्रव्यं, वर्तमानतत्पर्यायो भावः -
तच्चतुष्टयं - स्वस्वलक्षणवैलक्षण्येना - अथ च निर्विलक्षणस्वलक्षणैक - नुभूयमानतायां भूतार्थं जीवस्वभावस्यानुभूयमानतायाम् अभूतार्थं ।
अथैवममीषु प्रमाणनयनिक्षेपेषु भूतार्थत्वेनैको जीव एव प्रद्योतते ।। आत्मभावना -
अथैवमेकत्वेन द्योतमानस्यात्मनोऽधिगमोपायाः - वे अमरथी धोतभान-शभान आत्माना अधिगम पायो - PAANIनI 61यो प्रभास-नय-निक्षेपो ते खल्वभूतार्था - तभी ५३५२ ! निश्चय ने अभूतार्थ छ, तेष्वप्ययमेक एव भूतार्थ - तमोभा ५९ मा-मात्मा ४ भूतार्थ छे. प्रमाणं तावत्परोक्षं प्रत्यक्षं च - प्रथम तो प्रभाव परो भने प्रत्यक्ष. तत्र - तेभ उपात्तानुपात्तपरद्वारेण प्रवर्तमानं परोक्षं - पात-पात अथवा अनुत्पात्त-अनुगृहीत ५२वारा प्रवर्तमान - प्रवता दुत , केवलमात्मप्रतिनियतत्वेन वर्तमान प्रत्यक्षं च - मने पल-मात्रमात्मप्रतिनियतपguथी वर्तमान-पता २४ ते प्रत्यक्षा. तदुभयमपि भूतार्थं - ते Gमय ५० - बन्नेय भूतार्थ छ. स्यारे ? प्रमातृप्रमाणप्रमेयभेदस्यानुभूयमानतायां - प्रभाता-प्रभास-अमेयनामेन मनुभूयमानामi, अनुभवन राई २६५uwi. अथ च अभूतार्थं - अने भछता अभूतार्थ छे, यारे ? व्युदस्त समस्तभेदैकजीवस्वभावस्यानुभूयमानतायां - समस्त यां युहस्तछे - वि+GE+स्त = विशेश 6324 અસ્ત થઈ ગયા છે, અત્યંત પણે ફગાવાઈ ગયા છે એવા એક જીવ સ્વભાવના અનુભૂયમાનપણામાં - અનુભવાઈ
૧૬૪