________________
સમયસાર : આત્મખ્યાતિ
વ્યવહાર નય શા માટે અનુસરવો યોગ્ય નથી? તો કે –
ववहारोऽभूयत्थो भूयत्थो देसिदो दु सुद्धणओ । भूयत्थमस्सिदो खलु सम्मइट्ठी हवइ जीवो ॥११॥ વ્યવહાર અભૂતાર્થ દેશિઓ રે, શુદ્ધનય જ ભૂતાર્થ;
સમ્યગુ દેષ્ટિ જીવ નિશ્ચયે રે, આશ્રિત જેહ ભૂતાઈ...રે. આત્મનું! વંદો સમયસાર. ૧૧ ગાથાર્થ : વ્યવહાર અભૂતાર્થ અને શુદ્ધનય ભૂતાર્થ દર્શાવવામાં આવ્યો છે, ભૂતાર્થને આશ્રિત જીવ નિશ્ચયે કરીને સમ્યગૃષ્ટિ હોય છે. ૧૧.
आत्मख्याति टीका कुतो व्यवहारनयो नानुसतव्य इति चेत् -
व्यवहारोऽभूतार्थो भूतार्थो दर्शितस्तु शुद्धनयः ।
भूतार्थमाश्रितः खलु सम्यग्दृष्टिर्भवति जीवः ॥११॥ व्यवहारनयो हि सर्व एवाभूतार्थत्वादभूतमर्थं प्रद्योतयति । शुद्धनय एक एव भूतार्थत्वाद् भूतमर्थं प्रद्योतयति । तथाहि - यथा प्रबलपंकसंवलनतिरोहित
तथा प्रबलकर्मसंवलनतिरोहित सहजैकर्थ (अच्छ) भावस्य पयसो
सहजैकज्ञायकभावस्यात्मनो - अनुभवितारः पुरुषाः
ऽनुभवितारः पुरुषाः पंकपयसोविवेकमकुर्वतो
आत्मकर्मणो विवेकमकुर्वतो बहवो -
व्यवहारविमोहितहृदयाः ऽनर्थमेव तदनुभवंति
प्रद्योतमानभाववैश्वरूप्यं तमनुभवंति । केचित्तु
भूतार्थदर्शिनस्तु स्वकरविकीर्ण -
स्वमतिनिपातित - कतकनिपातमात्रोपजनित
शुद्धनयानुबोधमात्रोपजनिता - पंकपयसोविवेकत्या
त्मकर्मविवेकतया स्वपुरुषकाराविर्भावित -
स्वपुरुषकाराविर्भावित - सहजैकार्थ (अच्छ) भावत्वा -
सहजैकज्ञायकस्वभावत्वात् दर्थमेव तदनुभवंति
प्रद्योतमानैकज्ञायकभावं तमनुभवंति । तदत्र ये भूतार्थमाश्रयंति त एव सम्यक् पदयंतः सम्यग्दष्टयो भवंति न पुनरन्ये कतकस्थानीयत्वाच्छुद्धनयस्यातः प्रत्यगात्मदर्शिभि र्व्यवहारनयो नानुसतव्यः ॥११॥
विदुषां शास्त्रसंसारः सयोगरहितात्मनाम् ॥" - श्री अमित योगबिंदु
૧૧૮