________________
પૂર્વરંગઃ સમયસાર ગાથા-૮ તો પછી પરમાર્થ જ એક વક્તવ્ય (કહેવા યોગ્ય) છે એમ કહો તો -
जह णवि सक्कमणजो अणजभासं विणा उ गाहेउं । तह ववहारेण विणा परमत्थुवएसणमसक्कं ॥८॥ અનાર્ય અનાર્ય ભાષા વિના રે, સમજાવવો ન શક્ય;
त्यम ७५हेश ५२भार्थना ३, २५८ व्यवहार सशस्य ३...मात्मन् ! हो समयसा२ ८. ગાથાર્થ જેમ અનાર્ય ભાષા વિના અનાર્યને સમજાવવો શક્ય નથી; તેમ વ્યવહાર વિના પરમાર્થનું ઉપદેશન (ઉપદેશવું) અશક્ય છે. ૮.
__ आत्मख्यातिटीका तर्हि परमार्थ एवैको वक्तव्य इति चेत् -
यथा नापि शक्योऽनार्योऽनार्यभाषां विना तु ग्राहयितुम् ।
तथा व्यवहारेण विना परमार्थोपदेशमशक्यं ॥८॥ यथा खलु म्लेच्छः
तथा किल लोकोप्यास्वस्तीत्यमिहिते सति
त्मेत्यमिहिते सति तथाविधवाच्यवाचकसंबंधावबोधबहिष्कृत्वान्न
यथावस्थितात्मस्वरुपपरिज्ञानबहिष्कृतत्वान्न किंचिदपि प्रतिपद्यमानो
किंचिदपि प्रतिपद्यमानो मेष इवानिमेषोन्मेषितचक्षुः प्रेक्षत एव
मेष इवानिमेषोन्मेषितचक्षु प्रेक्षत एव यदा तु स एव
यदा तु स एव तदेतद्भाषासंबंदैकार्थज्ञेनान्येन तेनैव वा व्यवहारपरमार्थपथप्रस्थापित
सम्यग्बोधमहारथरथिनान्येन तेनैव वा म्लेच्छभाषां समुदाय
व्यवहारपथमास्थाय स्वस्तिपदस्याविनाशो भवतो भवत्वि
दर्शनज्ञानचारित्राण्यततीत्यात्मे त्यभिधेयं प्रतिपाद्यते
त्यात्मपदस्याभिधेयं प्रतिपाद्यते तदा सद्य एवोद्यदमंदानंदमया
तदा सद्य एवोद्यदमंदानंदान्तः श्रुजलझलज्झलल्लोचनपात्र
सुंदरबंधुरबोधतरंग स्तत्प्रतिपद्यत एव
स्तत्प्रतिपद्यत एव । __एकम्लेच्छस्थानीयत्वाज्जगतो व्यवहारनयोऽपि म्लेच्छभाषास्थानीयत्वेन परमार्थप्रतिपादकत्वादुपन्यसनीयोऽथ च ब्राह्मणो न म्लेच्छितव्य इति वचनाद्वयवहारनयो नानुर्तव्यः ||८||
वस्तुतस्तु गुणानां तद्रूपं न स्वात्मनः पृथक् ।। आत्मा स्यादन्यार्थाऽनात्मा ज्ञानायपि जडं भवेत् ॥" - श्री अध्यात्मसार, ... अधिकार,१, ११
आत्मभावना -
तर्हि परमार्थ एवैको वक्तव्य इति चेत् - तो पछी परमार्थ ४ तव्य - वायोग्य छ मेमरी तो - यथाऽनार्य - हेभ अनार्य अनार्यभाषां विना तु - अनार्यभाषा विना तो ग्राहपितुं नापि शक्यः - हो - समावो शस्य नयी ४, तथा व्यवहारेण विना - तेम व्यवहार विना परमार्थोपदेशनमशक्यं - परमार्थनु उपहेशन - ७५हेश भ७५ - असंभावित छ. ॥ इति गाथा आत्मभावना ।।८।। यथा खलु म्लेच्छः - ५३५२ ! ७ 'स्वस्ति' इति अभिहिते सति - 'स्वस्ति' मे ममिति स -
૧૦૫