________________
षड्दर्शन समुआय, भाग- २, परिशिष्ट - १
८२५
सप्त तीर्थङ्करास्तेषां, कण्ठे रेखात्रयाङ्किताः । .. विपश्यी १ शिखी २ विश्वभूः ३, क्रकुच्छन्दश्च ४ काञ्चन: ५ ।।१३४।। काश्यपश्च ६ सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ७ । तथा राहलमूः सर्वार्थसिद्धो गौतमान्वयः ।।१३५।। मायाशुद्धोदनसुतो, देवदत्ताग्रजश्च सः । शौद्धोदनिधर्मकीर्तिप्रमुखा गुरवो मताः ।।१३६ ।। प्रत्यक्षमनुमानं च, द्वे प्रमाणे तु तन्मते । चतुर्णामार्यसत्यानां, दुःखादीनां प्ररूपकः ।।१३७।। सर्वज्ञस्तन्मते बुद्धः, स प्रमेयचतुष्कवाक् । दुःखं समुदयो मार्गो, निरोधश्चेति तात्त्विकम् ।।१३८ ।। दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा, संस्कारो रूपमेव च ।।१३९।। समुदेति यतो लोके, रागादीनां गणोऽखिलः । आत्माऽऽत्मीयस्वभावाख्यः, समुदयः स उदाहृतः ।।१४०।। क्षणिकाः सर्वसंस्कारा, इत्येवं वासना तु या । स मार्ग इह विज्ञेयो, निरोधो मोक्ष उच्यते ।।१४१।। सुगताचारलग्नस्य, ज्ञाननिर्मलता हि या । सा मुक्तिर्मन्यते बौद्ध, कश्चित् कैश्चिश्चितः क्षयः ।।१४२।। आत्मानं मन्वते नैते, ज्ञानमेव तु मन्वते । भवान्तरे सहचरं, संतानस्थं क्षणक्षयि ।।१४३।। चत्वारो बौद्धभेदाः स्युभक्तिस्तेषां पृथक् पृथक् । काव्यादमुष्माद् ज्ञातव्यास्तन्मतप्रतिपादकात् ।।१४४।। अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षेण(क्षो न) हि बाह्यवस्तुविसरः सौत्रान्तिकैराहतः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ।।१४५।। तर्कभाषा हेतुबिन्दुायबिन्दुस्तथाऽर्चटः । तर्कः कमलशैलश्च, तथा न्यायप्रवेशकः ।।१४६।।