________________
७४०
षड्दर्शन समुशय भाग - २, श्लोक - ६२-६३, वैशेषिक दर्शन
પર = અધિકકાલનો સંયોગ થયો હોવાથી પરત્વ = જ્યેષ્ઠપણું ઉત્પન્ન થાય છે તથા
વિરની અપેક્ષાએ અલ્પકાલીન = લઘુયુવાનમાં અપર = ઓછા કાલનો સંયોગ હોવાથી अपरत्व = लघुपj 64न्न थाय छे. (११-१२)
बुद्धिर्ज्ञानं ज्ञानान्तरग्राह्यम् । सा द्विविधा, विद्याऽविद्या च । तत्राविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा । विद्यापि चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । प्रत्यक्षलैङ्गिके प्रमाणाधिकारे व्याख्यास्यते । अतीतविषया स्मृतिः । सा च गृहीतग्राहित्वान्न प्रमाणम् । ऋषीणां व्यासादीनामतीतादिष्वतीन्द्रियेष्वर्थेषु धर्मादिषु यत्प्रातिभं तदार्षम् । तच प्रस्तारेणर्षीणां, कदाचिदेव तु लौकिकानां, यथा कन्यका ब्रवीति “वो मे भ्राता गन्तेति हृदयं मे कथयति" इति । आर्षं च प्रत्यक्षविशेषः १३ । अनुग्रहलक्षणं सुखम् १४ । आत्मन उपघातस्वभावं दुःखं, तश्यामर्षदुःखानुभवविच्छायताहेतुः १५ । स्वार्थं परार्थं चाप्राप्तप्रार्थनमिच्छा, तस्याश्च कामोऽभिलाषो रागः संकल्पः कारुण्यं वैराग्यं वञ्चनेच्छा गूढभाव इत्यादयो भेदाः १६ । कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविरोधी धर्माधर्मरूपतया भेदवान् परोक्षोऽदृष्टाख्यो गुणः । तत्र धर्मः पुरुषगुणः कर्तुः प्रियहितमोक्षहेतुरतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधी, अन्त्यस्यैव सुखस्य सम्यग्विज्ञानेन धर्मो नाश्यते, अन्त्यसुखकालं यावत् धर्मस्यावस्थानात् । स च पुरुषान्तःकरणसंयोगविशुद्धाभिसंधिजो वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः, साधनानि तु श्रुतिस्मृतिविहितानि सामान्यतोऽहिंसादीनि, विशेषतस्तु ब्राह्मणादीनां पृथक्पृथग्यजनाध्ययनादीनि ज्ञातव्यानि १७ । अधर्मोऽप्यात्मगुणः कर्तुरहितः प्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी १८ । प्रयत्न उत्साहः, स च सुप्तावस्थायां प्राणापानप्रेरकः प्रबोधकालेऽन्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुर्हिताहितप्राप्तिपरिहारोधमः शरीरविधारकश्च १९।। ટીકાનો ભાવાનુવાદ : જ્ઞાનને બુદ્ધિ કહેવાય છે. જ્ઞાન (સ્વયં પોતાના સ્વરૂપને જાણતું નથી, પરંતુ તે) જ્ઞાનાન્તર = અનુવ્યવસાય દ્વારા ગૃહીત થાય છે.
ते बुद्धि प्रा२नी छ. (१) विद्या भने (२) मविद्या. तम अविद्या या२ ५२नी छ. (i) संशय, (ii) विपर्यय, (iii) अनध्यवसाय, (iv) स्वप्न.
विद्या ५५! य॥२ प्र॥२नी छ. (i) प्रत्यक्ष, (ii) दैjिi = अनुमान, (iii) स्मृति, (iv) मार्ष.